Saraswati Stotram is in Sanskrit. It is a praise of Goddess Saraswati. It is said that Goddess likes white color. Hence she always sits on a white lotus. She likes white flowers.
या कुन्देन्दुतुषारहारधवला या शुभ्रवस्त्रावृता
या वीणावरदण्डमण्डितकरा या श्वेतपद्मासना ।
या ब्रह्माच्युतशंकरप्रभृतिभिर्देवैः सदा पूजिता
सा मां पातु सरस्वति भगवती निःशेषजाड्यापहा ॥१॥
दोर्भिर्युक्ता चतुर्भिः स्फटिकमणिनिभैरक्षमालान्दधाना
हस्तेनैकेन पद्मं सितमपि च शुकं पुस्तकं चापेरण ।
भासा कुन्देन्दुशङ्खस्फटिकमणिनिभा भासमानाऽसमाना
सा मे वाग्देवतेयं निवसतु वदने सर्वदा सुप्रसन्ना ॥२॥
सुरासुरसेवितपादपङ्कजा
करे विराजत्कमनीयपुस्तका ।
विरिञ्चिपत्नी कमलासनस्थिता
सरस्वती नृत्यतु वाचि मे सदा ॥३॥
सरस्वती सरसिजकेसरप्रभा
तपस्विनी सितकमलासनप्रिया ।
घनस्तनी कमलविलोललोचना
मनस्विनी भवतु वरप्रसादिनी ॥४॥
सरस्वति नमस्तुभ्यं वरदे कामरूपिणि ।
विद्यारम्भं करिष्यामि सिद्धिर्भवतु मे सदा ॥५॥
सरस्वति नमस्तुभ्यं सर्वदेवि नमो नमः ।
शान्तरूपे शशिधरे सर्वयोगे नमो नमः ॥६॥
नित्यानन्दे निराधारे निष्कलायै नमो नमः ।
विद्याधरे विशालाक्षि शूद्धज्ञाने नमो नमः ॥७॥
शुद्धस्फटिकरूपायै सूक्ष्मरूपे नमो नमः ।
शब्दब्रह्मि चतुर्हस्ते सर्वसिद्ध्यै नमो नमः ॥८॥
मुक्तालङ्कृतसर्वाङ्ग्यै मूलाधारे नमो नमः ।
मूलमन्त्रस्वरूपायै मूलशक्त्यै नमो नमः ॥९॥
मनो मणिमहायोगे वागीश्वरि नमो नमः ।
वाग्भ्यै वरदहस्तायै वरदायै नमो नमः ॥१०॥
वेदायै वेदरूपायै वेदान्तायै नमो नमः ।
गुणदोषविवर्जिन्यै गुणदीप्त्यै नमो नमः ॥११॥
सर्वज्ञाने सदानन्दे सर्वरूपे नमो नमः ।
सम्पन्नायै कुमार्यै च सर्वज्ञे नमो नमः ॥१२॥
योगानार्य उमादेव्यै योगानन्दे नमो नमः ।
दिव्यज्ञान त्रिनेत्रायै दिव्यमूर्त्यै नमो नमः ॥१३॥
अर्धचन्द्रजटाधारि चन्द्रबिम्बे नमो नमः ।
चन्द्रादित्यजटाधारि चन्द्रबिम्बे नमो नमः ॥१४॥
अणुरूपे महारूपे विश्वरूपे नमो नमः ।
अणिमाद्यष्टसिद्ध्यायै आनन्दायै नमो नमः ॥१५॥
ज्ञानविज्ञानरूपायै ज्ञानमूर्ते नमो नमः ।
नानाशास्त्रस्वरूपायै नानारूपे नमो नमः ॥१६॥
पद्मदा पद्मवंशा च पद्मरूपे नमो नमः ।
परमेष्ठ्यै परामूर्त्यै नमस्ते पापनाशिनि ॥१७॥
महादेव्यै महाकाल्यै महालक्ष्म्यै नमो नमः ।
ब्रह्मविष्णुशिवायै च ब्रह्मनार्यै नमो नमः ॥१८॥
कमलाकरपुष्पा च कामरूपे नमो नमः ।
कपालि कर्मदीप्तायै कर्मदायै नमो नमः ॥१९॥
सायं प्रातः पठेन्नित्यं षण्मासात् सिद्धिरुच्यते ।
चोरव्याघ्रभयं नास्ति पठतां शृण्वतामपि ॥२०॥
इत्थं सरस्वतीस्तोत्रम् अगस्त्यमुनिवाचकम् ।
सर्वसिद्धिकरं नॄणां सर्वपापप्रणाशणम् ॥२१॥
Yaa Kunda-Indu-Tussaara-Haara-DhavalaaYaa Shubhra-Vastra-Aavrtaa।
Yaa Viinnaa-Vara-Danndda-Mannddita-KaraaYaa Shveta-Padma-Aasanaa।
Yaa Brahmaa-Acyuta-Shamkara-PrabhrtibhirDevah Sadaa Puujitaa
Saa Maam Paatu Sarasvati BhagavatiiNihshessa-Jaaddya-Apahaa ॥1॥
Dorbhiryuktaa CaturbhimSphattika-Manni-Nibhair-Akssamaalaan-Dadhaanaa
Hastenaikena Padmam SitamapiCha Shukam Pustakam Ca-Aperanna ।
Bhaasaa Kunda-Indu-Shangkha-Sphattika-Manni-NibhaaBhaasamaana-Asamaanaa।
Saa Me Vaag-Devata-Yam NivasatuVadane Sarvadaa Suprasannaa ॥2॥
Sura-Asura-Sevita-Paada-Pangkajaa
Kare Viraajat-Kamaniiya-Pustakaa।
Virin.ci-Patnii Kamala-Aasana-Sthitaa
Sarasvatii Nrtyatu Vaaci Me Sadaa ॥3॥
Sarasvatii Sarasija-Kesara-Prabhaa
Tapasvinii Sita-Kamala-Aasana-Priyaa।
Ghana-Stanii Kamala-Vilolalocanaa
Manasvinii Bhavatu Vara-Prasaadinii ॥4॥
Sarasvatii NamastubhyamVara-De Kaama-Ruupinni।
Vidya-Arambham KarissyaamiSiddhir-Bhavatu Me Sadaa ॥5॥
Sarasvatii NamastubhyamSarva-Devi Namo Namah।
Shaanta-Ruupe Shashi-DhareSarva-Yoge Namo Namah ॥6॥
Nitya-Aanande Nira-Adhaareisskalaayai Namo Namah।
Vidyaa-Dhare Vishaala-AkssiShuuddha-Jnyaane Namo Namah ॥7॥
Shuddha-Sphattika-RuupaayaiSuukssma-Ruupe Namo Namah।
Shabdabrahmi Catur-HasteSarva-Siddhyai Namo Namah ॥8॥
Mukta-Alangkrta-Sarva-AnggyaiMuula-Adhaare Namo Namah।
Muula-Mantra-SvaruupaayaiMuula-Shaktyai Namo Namah ॥9॥
Mano Manni-Mahaa-YogeVaag-Iishvari Namo Namah।
Vaagbhyai Vara-Da-HastaayaiVaradaayai Namo Namah ॥10॥
Vedaayai Veda-RuupaayaiVedaantaayai Namo Namah।
Gunna-Dossa-VivarjinyaiGunna-Diiptyai Namo Namah ॥11॥
Sarva-Jnyaane Sada-AanandeSarva-Ruupe Namo Namah ।
Sampannaayai Kumaaryai ChaSarvajnye Namo Namah ॥12॥
Yogaan-Aarya Umaa-DevyaiYoga-Anande Namo Namah।
Divya-Jnyaana Tri-NetraayaiDivya-Muurtyai Namo Namah ॥13॥
Ardha-Candra-Jattaa-DhaariCandra-Bimbe Namo Namah।
Candra-Aditya-Jattaa-DhaariCandra-Bimbe Namo Namah ॥14॥
Annu-Ruupe Mahaa-RuupeVishva-Ruupe Namo Namah।
Annima-Ady-Asstta-SiddhyaayaiAanandaayai Namo Namah ॥15॥
Jnyaana-Vijnyaana-RuupaayaiJnyaana-Muurte Namo Namah।
Naanaa-Shaastra-SvaruupaayaiNaanaa-Ruupe Namo Namah ॥16॥
Padma-Daa Padma-Vamshaa ChaPadma-Ruupe Namo Namah।
Paramesstthyai Paraa-MuurtyaiNamaste Paapa-Naashini ॥17॥
Mahaa-Devyai MahaakaalyaiMahaalakssmyai Namo Namah।
Brahma-Vissnnu-Shivaayai ChaBrahmanaaryai Namo Namah ॥18॥
Kamala-Aakara-Pusspaa ChaKaama-Ruupe Ruupa Namo Namah।
Kapaali Karma-DiiptaayaiKarma-Daayai Namo Namah ॥19॥
Saayam Praatah Patthen-NityamSsann-Maasaat Siddhir-Ucyate ।
Cora-Vyaaghra-Bhayam Na-AstiPatthataam Shrnnvataam-Api ॥20॥
Ittham Sarasvatii-StotramAgastya-Muni-Vaacakam।
Sarva-Siddhi-Karam NrrnnaamSarva-Paapa-Prannaashannam ॥21॥
Speak to our Experts and get instant assistance regarding any query you may have. Whats app us at 9501045441
Head Office - Rudra Astrology Centre
Address - Shop No. 28, GF, TDI Business Centre, TDI CITY 1, Sector 117, Sahibzada Ajit Singh Nagar, Punjab 140301
Phone No. - 9501045441, 9501570909
E-mail - sumedh666@gmail.com
© Copyright 2023 by Rudraastro. All right Reserved.
Developed By Ankit Bhardwaj.
Advertising & Marketing by Pageoptseo.