"Ram Raksha Stotra " a miraculous stotra for long life. It was written by a saint Budha Kaushika during the Vedic period. Literal meaning of Ram Raksha means 'Protection given by Lord Rama (to us)'.
.
oṃ asya śrī rāmarakśhā stotramantrasya budhakauśika ṛśhiḥ
śrī sītārāma chandrodevatā
anuśhṭup Chandaḥ
sītā śaktiḥ
śrīmān hanumān kīlakaṃ
śrīrāmacandra prītyarthe rāmarakśhā stotrajape viniyogaḥ
dhyānam
dhyāyedājānubāhuṃ dhṛtaśara dhanuśhaṃ baddha padmāsanasthaṃ
pītaṃ vāsovasānaṃ navakamala daḻasparthi netraṃ prasannam
vāmāṅkārūḍha sītāmukha kamala milallochanaṃ nīradābhaṃ
nānālaṅkāra dīptaṃ dadhatamuru jaṭāmaṇḍalaṃ rāmachandram
stotram
charitaṃ raghunāthasya śatakoṭi pravistaram
ekaikamakśharaṃ puṃsāṃ mahāpātaka nāśanam
dhyātvā nīlotpala śyāmaṃ rāmaṃ rājīvalochanam
jānakī lakśhmaṇopetaṃ jaṭāmukuṭa maṇḍitam
sāsitūṇa dhanurbāṇa pāṇiṃ naktaṃ charāntakam
svalīlayā jagatrātu māvirbhūtamajaṃ vibhum
rāmarakśhāṃ paṭhetprāGYaḥ pāpaghnīṃ sarvakāmadām
śiro me rāghavaḥ pātuphālaṃ daśarathātmajaḥ
kausalyeyo dṛśaupātu viśvāmitra priyaḥ śṛtī
ghrāṇaṃ pātu makhatrātā mukhaṃ saumitrivatsalaḥ
jihvāṃ vidyānidhiḥ pātu kaṇṭhaṃ bharata vanditaḥ
skandhau divyāyudhaḥ pātu bhujau bhagneśakārmukaḥ
karau sītāpatiḥ pātu hṛdayaṃ jāmadagnyajit
madhyaṃ pātu kharadhvaṃsī nābhiṃ jāmbavadāśrayaḥ
sugrīveśaḥ kaṭīpātu sakthinī hanumat-prabhuḥ
ūrū raghūttamaḥ pātu rakśhakula vināśakṛt
jānunī setukṛt pātu jaṅghe daśamukhāntakaḥ
pādauvibhīśhaṇa śrīdaḥpātu rāmoakhilaṃ vapuḥ
etāṃ rāmabalopetāṃ rakśhāṃ yaḥ sukṛtī paṭhet
sachirāyuḥ sukhī putrī vijayī vinayī bhavet
pātāḻa bhūtala vyoma chāriṇaś-chadma chāriṇaḥ
na draśhṭumapi śaktāste rakśhitaṃ rāmanāmabhiḥ
rāmeti rāmabhadreti rāmachandreti vāsmaran
naro nalipyate pāpairbhuktiṃ muktiṃ cha vindati
jagajjaitraika mantreṇa rāmanāmnābhi rakśhitam
yaḥ kaṇṭhe dhārayettasya karasthāḥ sarva siddhayaḥ
vajrapañjara nāmedaṃ yo rāmakavachaṃ smaret
avyāhatāGYaḥ sarvatra labhate jaya maṅgaḻam
ādiśhṭavān yathāsvapne rāma rakśhā mimāṃ haraḥ
tathā likhitavān prātaḥ prabuddhau budhakauśikaḥ
ārāmaḥ kalpavṛkśhāṇāṃ virāmaḥ sakalāpadām
abhirāma strilokānāṃ rāmaḥ śrīmānsanaḥ prabhuḥ
taruṇau rūpasampannau sukumārau mahābalau
puṇḍarīka viśālākśhau chīrakṛśhṇā jināmbarau
phalamūlāsinau dāntau tāpasau brahmachāriṇau
putrau daśarathasyaitau bhrātarau rāmalakśhmaṇau
śaraṇyau sarvasatvānāṃ śreśhṭā sarva dhanuśhmatāṃ
rakśhaḥkula nihantārau trāyetāṃ no raghūttamau
ātta sajya dhanuśhā viśhuspṛśā vakśhayāśuga niśhaṅga saṅginau
rakśhaṇāya mama rāmalakśhaṇāvagrataḥ pathisadaiva gacChatāṃ
sannaddhaḥ kavachī khaḍgī chāpabāṇadharo yuvā
gacChan manorathānnaścha rāmaḥ pātu sa lakśhmaṇaḥ
rāmo dāśarathi śśūro lakśhmaṇānucharo balī
kākutsaḥ puruśhaḥ pūrṇaḥ kausalyeyo raghūttamaḥ
vedānta vedyo yaGYeśaḥ purāṇa puruśhottamaḥ
jānakīvallabhaḥ śrīmānaprameya parākramaḥ
ityetāni japennityaṃ madbhaktaḥ śraddhayānvitaḥ
aśvamethādhikaṃ puṇyaṃ samprāpnoti nasaṃśayaḥ
rāmaṃ dūrvādaḻa śyāmaṃ padmākśhaṃ pītāvāsasaṃ
stuvanti nābhir-divyair-nate saṃsāriṇo narāḥ
rāmaṃ lakśhmaṇa pūrvajaṃ raghuvaraṃ sītāpatiṃ sundaraṃ
kākutsaṃ karuṇārṇavaṃ guṇanidhiṃ viprapriyaṃ dhārmikaṃ
rājendraṃ satyasandhaṃ daśarathatanayaṃ śyāmalaṃ śāntamūrtiṃ
vandelokābhirāmaṃ raghukula tilakaṃ rāghavaṃ rāvaṇārim
rāmāya rāmabhadrāya rāmachandrāya vethase
raghunāthāya nāthāya sītāyāḥ pataye namaḥ
śrīrāma rāma raghunandana rāma rāma
śrīrāma rāma bharatāgraja rāma rāma
śrīrāma rāma raṇakarkaśa rāma rāma
śrīrāma rāma śaraṇaṃ bhava rāma rāma
śrīrāma chandra charaṇau manasā smarāmi
śrīrāma chandra charaṇau vachasā gṛhṇāmi
śrīrāma chandra charaṇau śirasā namāmi
śrīrāma chandra charaṇau śaraṇaṃ prapadye
mātārāmo mat-pitā rāmachandraḥ
svāmī rāmo mat-sakhā rāmachandraḥ
sarvasvaṃ me rāmachandro dayāḻuḥ
nānyaṃ jāne naiva na jāne
dakśhiṇelakśhmaṇo yasya vāme cha janakātmajā
puratomārutir-yasya taṃ vande raghuvandanam
lokābhirāmaṃ raṇaraṅgadhīraṃ
rājīvanetraṃ raghuvaṃśanāthaṃ
kāruṇyarūpaṃ karuṇākaraṃ taṃ
śrīrāmachandraṃ śaraṇyaṃ prapadye
manojavaṃ māruta tulya vegaṃ
jitendriyaṃ buddhimatāṃ variśhṭaṃ
vātātmajaṃ vānarayūdha mukhyaṃ
śrīrāmadūtaṃ śaraṇaṃ prapadye
kūjantaṃ rāmarāmeti madhuraṃ madhurākśharaṃ
āruhyakavitā śākhāṃ vande vālmīki kokilam
āpadāmapahartāraṃ dātāraṃ sarvasampadāṃ
lokābhirāmaṃ śrīrāmaṃ bhūyobhūyo namāmyahaṃ
bharjanaṃ bhavabījānāmarjanaṃ sukhasampadāṃ
tarjanaṃ yamadūtānāṃ rāma rāmeti garjanam
rāmo rājamaṇiḥ sadā vijayate rāmaṃ rameśaṃ bhaje
rāmeṇābhihatā niśācharachamū rāmāya tasmai namaḥ
rāmānnāsti parāyaṇaṃ parataraṃ rāmasya dāsosmyahaṃ
rāme chittalayaḥ sadā bhavatu me bho rāma māmuddhara
śrīrāma rāma rāmeti rame rāme manorame
sahasranāma tattulyaṃ rāma nāma varānane
iti śrībudhakauśikamuni virachitaṃ śrīrāma rakśhāstotraṃ sampūrṇaṃ
śrīrāma jayarāma jayajayarāma
Speak to our Experts and get instant assistance regarding any query you may have.
To check your daily horoscope, click the link below.
Speak to our Experts and get instant assistance regarding any query you may have. Whats app us at 9501045441
Head Office - Rudra Astrology Centre
Address - Shop No. 28, GF, TDI Business Centre, TDI CITY 1, Sector 117, Sahibzada Ajit Singh Nagar, Punjab 140301
Phone No. - 9501045441, 9501570909
E-mail - sumedh666@gmail.com
© Copyright 2025 by Rudraastro. All right Reserved.
Developed By Ankit Bhardwaj.