Astro Consultation

Library

Mahishasuramardini Stotra

'Aigiri Nandini Nanditha Medhini' is a very popular Durga Devi Stotram. Mahishasur Mardini is an incarnation of Goddess Durga which was created to kill the demon Mahishasur. 'Aigiri Nandini' is addressed to Goddess Mahishasur Mardini. Mahishasur Mardini is the fierce form of Goddess Durga where she is depicted with 10 arms, riding on a lion and carrying weapons.

अयि गिरिनन्दिनि नन्दितमेदिनि विश्व-विनोदिनि नन्दनुते
गिरिवर विन्ध्य-शिरोऽधि-निवासिनि विष्णु-विलासिनि जिष्णुनुते |
भगवति हे शितिकण्ठ-कुटुम्बिणि भूरिकुटुम्बिणि भूरिकृते
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते || 1 ||

सुरवर-हर्षिणि दुर्धर-धर्षिणि दुर्मुख-मर्षिणि हर्षरते
त्रिभुवन-पोषिणि शङ्कर-तोषिणि कल्मष-मोषिणि घोषरते |
दनुज-निरोषिणि दितिसुत-रोषिणि दुर्मद-शोषिणि सिन्धुसुते
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते || 2 ||

अयि जगदम्ब मदम्ब कदम्बवन-प्रियवासिनि हासरते
शिखरि-शिरोमणि तुङ-हिमालय-शृङ्गनिजालय-मध्यगते |
मधुमधुरे मधु-कैतभ-गञ्जिनि कैतभ-भञ्जिनि रासरते
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते || 3 ||

अयि शतखण्ड-विखण्डित-रुण्ड-वितुण्डित-शुण्ड-गजाधिपते
रिपु-गज-गण्ड-विदारण-चण्डपराक्रम-शौण्ड-मृगाधिपते |
निज-भुजदण्ड-निपाटित-चण्ड-निपाटित-मुण्ड-भटाधिपते
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते || 4 ||

अयि रणदुर्मद-शत्रु-वधोदित-दुर्धर-निर्जर-शक्ति-भृते
चतुर-विचार-धुरीण-महाशय-दूत-कृत-प्रमथाधिपते |
दुरित-दुरीह-दुराशय-दुर्मति-दानव-दूत-कृतान्तमते
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते || 5 ||

अयि निज हुङ्कृतिमात्र-निराकृत-धूम्रविलोचन-धूम्रशते
समर-विशोषित-शोणितबीज-समुद्भवशोणित-बीज-लते |
शिव-शिव-शुम्भनिशुम्भ-महाहव-तर्पित-भूतपिशाच-पते
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते || 6 ||

धनुरनुसङ्गरण-क्षण-सङ्ग-परिस्फुरदङ्ग-नटत्कटके
कनक-पिशङ्ग-पृषत्क-निषङ्ग-रसद्भट-शृङ्ग-हतावटुके |
कृत-चतुरङ्ग-बलक्षिति-रङ्ग-घटद्-बहुरङ्ग-रटद्-बटुके
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते || 7 ||

अयि शरणागत-वैरिवधू-वरवीरवराभय-दायिकरे
त्रिभुवनमस्तक-शूल-विरोधि-शिरोधि-कृताऽमल-शूलकरे |
दुमि-दुमि-तामर-दुन्दुभि-नाद-महो-मुखरीकृत-दिङ्निकरे
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते || 8 ||

सुरललना-ततथेयि-तथेयि-तथाभिनयोदर-नृत्य-रते
हासविलास-हुलास-मयिप्रण-तार्तजनेमित-प्रेमभरे |
धिमिकिट-धिक्कट-धिक्कट-धिमिध्वनि-घोरमृदङ्ग-निनादरते
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते || 9 ||

जय-जय-जप्य-जये-जय-शब्द-परस्तुति-तत्पर-विश्वनुते
झणझण-झिञ्झिमि-झिङ्कृत-नूपुर-शिञ्जित-मोहितभूतपते |
नटित-नटार्ध-नटीनट-नायक-नाटकनाटित-नाट्यरते
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते || 10 ||

अयि सुमनः सुमनः सुमनः सुमनः सुमनोहर कान्तियुते
श्रितरजनीरज-नीरज-नीरजनी-रजनीकर-वक्त्रवृते |
सुनयनविभ्रम-रभ्र-मर-भ्रमर-भ्रम-रभ्रमराधिपते
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते || 11 ||

महित-महाहव-मल्लमतल्लिक-मल्लित-रल्लक-मल्ल-रते
विरचितवल्लिक-पल्लिक-मल्लिक-झिल्लिक-भिल्लिक-वर्गवृते |
सित-कृतफुल्ल-समुल्लसिताऽरुण-तल्लज-पल्लव-सल्ललिते
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते || 12 ||

अविरल-गण्डगलन्-मद-मेदुर-मत्त-मतङ्गजराज-पते
त्रिभुवन-भूषणभूत-कलानिधिरूप-पयोनिधिराजसुते |
अयि सुदतीजन-लालस-मानस-मोहन-मन्मधराज-सुते
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते || 13 ||

कमलदलामल-कोमल-कान्ति-कलाकलिताऽमल-भालतले
सकल-विलासकला-निलयक्रम-केलिकलत्-कलहंसकुले |
अलिकुल-सङ्कुल-कुवलयमण्डल-मौलिमिलद्-वकुलालिकुले
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते || 14 ||

कर-मुरली-रव-वीजित-कूजित-लज्जित-कोकिल-मञ्जुरुते
मिलित-मिलिन्द-मनोहर-गुञ्जित-रञ्जित-शैलनिकुञ्ज-गते |
निजगणभूत-महाशबरीगण-रङ्गण-सम्भृत-केलितते
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते || 15 ||

कटितट-पीत-दुकूल-विचित्र-मयूख-तिरस्कृत-चन्द्ररुचे
प्रणतसुरासुर-मौलिमणिस्फुरद्-अंशुलसन्-नखसान्द्ररुचे |
जित-कनकाचलमौलि-मदोर्जित-निर्जरकुञ्जर-कुम्भ-कुचे
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते || 16 ||

विजित-सहस्रकरैक-सहस्रकरैक-सहस्रकरैकनुते
कृत-सुरतारक-सङ्गर-तारक सङ्गर-तारकसूनु-सुते |
सुरथ-समाधि-समान-समाधि-समाधिसमाधि-सुजात-रते
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते || 17 ||

पदकमलं करुणानिलये वरिवस्यति योऽनुदिनं न शिवे
अयि कमले कमलानिलये कमलानिलयः स कथं न भवेत् |
तव पदमेव परम्पद-मित्यनुशीलयतो मम किं न शिवे
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते || 18 ||

कनकलसत्कल-सिन्धुजलैरनुषिञ्जति तॆ गुणरङ्गभुवं
भजति स किं नु शचीकुचकुम्भत-तटीपरि-रम्भ-सुखानुभवं |
तव चरणं शरणं करवाणि नतामरवाणि निवाशि शिवं
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते || 19 ||

तव विमलेऽन्दुकलं वदनेन्दुमलं सकलं ननु कूलयते
किमु पुरुहूत-पुरीन्दुमुखी-सुमुखीभिरसौ-विमुखी-क्रियते |
मम तु मतं शिवनाम-धने भवती-कृपया किमुत क्रियते
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते || 20 ||

अयि मयि दीनदयालुतया करुणापरया भवितव्यमुमे
अयि जगतो जननी कृपयासि यथासि तथानुमितासि रमे |
यदुचितमत्र भवत्युररी कुरुता-दुरुतापमपा-कुरुते
जय जय हे महिषासुर-मर्दिनि रम्यकपर्दिनि शैलसुते || 21 ||

ayi girinandini nanditamedini viśva-vinodini nandanute
girivara vindhya-śiroadhi-nivāsini viśhṇu-vilāsini jiśhṇunute |
bhagavati he śitikaṇṭha-kuṭumbiṇi bhūrikuṭumbiṇi bhūrikṛte
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute || 1 ||

suravara-harśhiṇi durdhara-dharśhiṇi durmukha-marśhiṇi harśharate
tribhuvana-pośhiṇi śaṅkara-tośhiṇi kalmaśha-mośhiṇi ghośharate |
danuja-nirośhiṇi ditisuta-rośhiṇi durmada-śośhiṇi sindhusute
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute || 2 ||

ayi jagadamba madamba kadambavana-priyavāsini hāsarate
śikhari-śiromaṇi tuṅa-himālaya-śṛṅganijālaya-madhyagate |
madhumadhure madhu-kaitabha-gañjini kaitabha-bhañjini rāsarate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute || 3 ||

ayi śatakhaṇḍa-vikhaṇḍita-ruṇḍa-vituṇḍita-śuṇḍa-gajādhipate
ripu-gaja-gaṇḍa-vidāraṇa-chaṇḍaparākrama-śauṇḍa-mṛgādhipate |
nija-bhujadaṇḍa-nipāṭita-chaṇḍa-nipāṭita-muṇḍa-bhaṭādhipate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute || 4 ||

ayi raṇadurmada-śatru-vadhodita-durdhara-nirjara-śakti-bhṛte
chatura-vichāra-dhurīṇa-mahāśaya-dūta-kṛta-pramathādhipate |
durita-durīha-durāśaya-durmati-dānava-dūta-kṛtāntamate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute || 5 ||

ayi nija huṅkṛtimātra-nirākṛta-dhūmravilochana-dhūmraśate
samara-viśośhita-śoṇitabīja-samudbhavaśoṇita-bīja-late |
śiva-śiva-śumbhaniśumbha-mahāhava-tarpita-bhūtapiśācha-pate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute || 6 ||

dhanuranusaṅgaraṇa-kśhaṇa-saṅga-parisphuradaṅga-naṭatkaṭake
kanaka-piśaṅga-pṛśhatka-niśhaṅga-rasadbhaṭa-śṛṅga-hatāvaṭuke |
kṛta-chaturaṅga-balakśhiti-raṅga-ghaṭad-bahuraṅga-raṭad-baṭuke
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute || 7 ||

ayi śaraṇāgata-vairivadhū-varavīravarābhaya-dāyikare
tribhuvanamastaka-śūla-virodhi-śirodhi-kṛtā'mala-śūlakare |
dumi-dumi-tāmara-dundubhi-nāda-maho-mukharīkṛta-diṅnikare
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute || 8 ||

suralalanā-tatatheyi-tatheyi-tathābhinayodara-nṛtya-rate
hāsavilāsa-hulāsa-mayipraṇa-tārtajanemita-premabhare |
dhimikiṭa-dhikkaṭa-dhikkaṭa-dhimidhvani-ghoramṛdaṅga-ninādarate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute || 9 ||

jaya-jaya-japya-jaye-jaya-śabda-parastuti-tatpara-viśvanute
jhaṇajhaṇa-jhiñjhimi-jhiṅkṛta-nūpura-śiñjita-mohitabhūtapate |
naṭita-naṭārdha-naṭīnaṭa-nāyaka-nāṭakanāṭita-nāṭyarate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute || 10 ||

ayi sumanaḥ sumanaḥ sumanaḥ sumanaḥ sumanohara kāntiyute
śritarajanīraja-nīraja-nīrajanī-rajanīkara-vaktravṛte |
sunayanavibhrama-rabhra-mara-bhramara-bhrama-rabhramarādhipate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute || 11 ||

mahita-mahāhava-mallamatallika-mallita-rallaka-malla-rate
virachitavallika-pallika-mallika-jhillika-bhillika-vargavṛte |
sita-kṛtaphulla-samullasitā'ruṇa-tallaja-pallava-sallalite
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute || 12 ||

aviraḻa-gaṇḍagaḻan-mada-medura-matta-mataṅgajarāja-pate
tribhuvana-bhūśhaṇabhūta-kaḻānidhirūpa-payonidhirājasute |
ayi sudatījana-lālasa-mānasa-mohana-manmadharāja-sute
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute || 13 ||

kamaladaḻāmala-komala-kānti-kalākalitā'mala-bhālatale
sakala-vilāsakaḻā-nilayakrama-keḻikalat-kalahaṃsakule |
alikula-saṅkula-kuvalayamaṇḍala-mauḻimilad-vakulālikule
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute || 14 ||

kara-muraḻī-rava-vījita-kūjita-lajjita-kokila-mañjurute
milita-milinda-manohara-guñjita-rañjita-śailanikuñja-gate |
nijagaṇabhūta-mahāśabarīgaṇa-raṅgaṇa-sambhṛta-keḻitate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute || 15 ||

kaṭitaṭa-pīta-dukūla-vichitra-mayūkha-tiraskṛta-chandraruche
praṇatasurāsura-mauḻimaṇisphurad-aṃśulasan-nakhasāndraruche |
jita-kanakāchalamauḻi-madorjita-nirjarakuñjara-kumbha-kuche
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute || 16 ||

vijita-sahasrakaraika-sahasrakaraika-sahasrakaraikanute
kṛta-suratāraka-saṅgara-tāraka saṅgara-tārakasūnu-sute |
suratha-samādhi-samāna-samādhi-samādhisamādhi-sujāta-rate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute || 17 ||

padakamalaṃ karuṇānilaye varivasyati yoanudinaṃ na śive
ayi kamale kamalānilaye kamalānilayaḥ sa kathaṃ na bhavet |
tava padameva parampada-mityanuśīlayato mama kiṃ na śive
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute || 18 ||

kanakalasatkala-sindhujalairanuśhiñjati t.e guṇaraṅgabhuvaṃ
bhajati sa kiṃ nu śachīkuchakumbhata-taṭīpari-rambha-sukhānubhavaṃ |
tava charaṇaṃ śaraṇaṃ karavāṇi natāmaravāṇi nivāśi śivaṃ
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute || 19 ||

tava vimaleandukalaṃ vadanendumalaṃ sakalaṃ nanu kūlayate
kimu puruhūta-purīndumukhī-sumukhībhirasau-vimukhī-kriyate |
mama tu mataṃ śivanāma-dhane bhavatī-kṛpayā kimuta kriyate
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute || 20 ||

ayi mayi dīnadayāḻutayā karuṇāparayā bhavitavyamume
ayi jagato jananī kṛpayāsi yathāsi tathānumitāsi rame |
yaduchitamatra bhavatyurarī kurutā-durutāpamapā-kurute
jaya jaya he mahiśhāsura-mardini ramyakapardini śailasute || 21 ||
 

speak to our expert !

Speak to our Experts and get instant assistance regarding any query you may have.