Astro Consultation

Library

Surya Kavach

Shri Surya Kavacham is in Sanskrit. It is a beautiful creation of Yadnyavalkya Rushi. It is a kavacham of God Sun or God Surya. Kavacham means it gives us a protection just like a shield to the worrier. This Kavacham is for sound and good health and prosperity. We have to recite this Kavacham with faith, concentration and devotion in mind to receive blessings from God Sun. Astrologically if Sun is badly placed or affected by Saturn; Rahu in the horoscope then this Kavacham is required to be recited daily.

 

श्रीसूर्यध्यानम्

 

रक्तांबुजासनमशेषगुणैकसिन्धुं

 

भानुं समस्तजगतामधिपं भजामि।

 

पद्मद्वयाभयवरान् दधतं कराब्जैः

 

माणिक्यमौलिमरुणाङ्गरुचिं त्रिनेत्रम्॥

 

श्री सूर्यप्रणामः

 

जपाकुसुमसङ्काशं काश्यपेयं महाद्युतिम्।

 

ध्वान्तारिं सर्वपापघ्नं प्रणतोऽस्मि दिवाकरम् ॥

 

 

। याज्ञवल्क्य उवाच ।

 

श्रुणुष्व मुनिशार्दूल सूर्यस्य कवचं शुभम् ।

 

शरीरारोग्यदं दिव्यं सर्व सौभाग्यदायकम् ॥ १॥

 

 

दैदिप्यमानं मुकुटं स्फ़ुरन्मकरकुण्डलम् ।

 

ध्यात्वा सहस्रकिरणं स्तोत्रमेतदुदीरयेत्॥२ ॥

 

 

शिरो मे भास्करः पातु ललाटे मेSमितद्दुतिः ।

 

नेत्रे दिनमणिः पातु श्रवणे वासरेश्वरः ॥३ ॥

 

 

घ्राणं धर्म धृणिः पातु वदनं वेदवाहनः ।

 

जिह्वां मे मानदः पातु कंठं मे सुरवंदितः ॥ ४ ॥

 

 

स्कंधौ प्रभाकरं पातु वक्षः पातु जनप्रियः ।

 

पातु पादौ द्वादशात्मा सर्वागं सकलेश्वरः ॥५ ॥

 

 

सूर्यरक्षात्मकं स्तोत्रं लिखित्वा भूर्जपत्रके ।

 

दधाति यः करे तस्य वशगाः सर्वसिद्धयः ॥६ ॥

 

 

सुस्नातो यो जपेत्सम्यक् योSधीते स्वस्थ मानसः ।

 

स रोगमुक्तो दीर्घायुः सुखं पुष्टिं च विंदति ॥ ७ ॥

 

śrībhairava uvāca

yo devadevo bhagavān bhāskaro mahasāṃ nidhiḥ |
gayatrīnāyako bhāsvān saviteti pragīyate ‖ 1 ‖

tasyāhaṃ kavacaṃ divyaṃ vajrapañjarakābhidham |
sarvamantramayaṃ guhyaṃ mūlavidyārahasyakam ‖ 2 ‖

sarvapāpāpahaṃ devi duḥkhadāridryanāśanam |
mahākuśhṭhaharaṃ puṇyaṃ sarvaroganivarhaṇam ‖ 3 ‖

sarvaśatrusamūhaghnaṃ samgrāme vijayapradam |
sarvatejomayaṃ sarvadevadānavapūjitam ‖ 4 ‖

raṇe rājabhaye ghore sarvopadravanāśanam |
mātṛkāveśhṭitaṃ varma bhairavānananirgatam ‖ 5 ‖

grahapīḍāharaṃ devi sarvasaṅkaṭanāśanam |
dhāraṇādasya deveśi brahmā lokapitāmahaḥ ‖ 6 ‖

viśhṇurnārāyaṇo devi raṇe daityāñjiśhyati |
śaṅkaraḥ sarvalokeśo vāsavoapi divaspatiḥ ‖ 7 ‖

ośhadhīśaḥ śaśī devi śivoahaṃ bhairaveśvaraḥ |
mantrātmakaṃ paraṃ varma savituḥ sāramuttamam ‖ 8 ‖

yo dhārayed bhuje mūrdhni ravivāre maheśvari |
sa rājavallabho loke tejasvī vairimardanaḥ ‖ 9 ‖

bahunoktena kiṃ devi kavacasyāsya dhāraṇāt |
iha lakśhmīdhanārogya-vṛddhirbhavati nānyathā ‖ 10 ‖

paratra paramā muktirdevānāmapi durlabhā |
kavacasyāsya deveśi mūlavidyāmayasya ca ‖ 11 ‖

vajrapañjarakākhyasya munirbrahmā samīritaḥ |
gāyatryaṃ Chanda ityuktaṃ devatā savitā smṛtaḥ ‖ 12 ‖

māyā bījaṃ śarat śaktirnamaḥ kīlakamīśvari |
sarvārthasādhane devi viniyogaḥ prakīrtitaḥ ‖ 13 ‖

atha sūrya kavacaṃ

oṃ aṃ āṃ iṃ īṃ śiraḥ pātu oṃ sūryo mantravigrahaḥ |
uṃ ūṃ ṛṃ RRīṃ lalāṭaṃ me hrāṃ raviḥ pātu cinmayaḥ ‖ 14 ‖

~ḻuṃ ~ḻūṃ eṃ aiṃ pātu netre hrīṃ mamāruṇasārathiḥ |
oṃ auṃ aṃ aḥ śrutī pātu saḥ sarvajagadīśvaraḥ ‖ 15 ‖

kaṃ khaṃ gaṃ ghaṃ pātu gaṇḍau sūṃ sūraḥ surapūjitaḥ |
caṃ Chaṃ jaṃ jhaṃ ca nāsāṃ me pātu yārṃ aryamā prabhuḥ ‖ 16 ‖

ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ mukhaṃ pāyād yaṃ yogīśvarapūjitaḥ |
taṃ thaṃ daṃ dhaṃ galaṃ pātu naṃ nārāyaṇavallabhaḥ ‖ 17 ‖

paṃ phaṃ baṃ bhaṃ mama skandhau pātu maṃ mahasāṃ nidhiḥ |
yaṃ raṃ laṃ vaṃ bhujau pātu mūlaṃ sakanāyakaḥ ‖ 18 ‖

śaṃ śhaṃ saṃ haṃ pātu vakśho mūlamantramayo dhruvaḥ |
ḻaṃ kśhaḥ kukśhsiṃ sadā pātu grahātho dineśvaraḥ ‖ 19 ‖

ṅaṃ ñaṃ ṇaṃ naṃ maṃ me pātu pṛśhṭhaṃ divasanāyakaḥ |
aṃ āṃ iṃ īṃ uṃ ūṃ ṛṃ RRīṃ nābhiṃ pātu tamopahaḥ ‖ 20 ‖

~ḻuṃ ~ḻūṃ eṃ aiṃ oṃ auṃ aṃ aḥ liṅgaṃ meavyād graheśvaraḥ |
kaṃ khaṃ gaṃ ghaṃ caṃ Chaṃ jaṃ jhaṃ kaṭiṃ bhānurmamāvatu ‖ 21 ‖

ṭaṃ ṭhaṃ ḍaṃ ḍhaṃ taṃ thaṃ daṃ dhaṃ jānū bhāsvān mamāvatu |
paṃ phaṃ baṃ bhaṃ yaṃ raṃ laṃ vaṃ jaṅghe meavyād vibhākaraḥ ‖ 22 ‖

śaṃ śhaṃ saṃ haṃ ḻaṃ kśhaḥ pātu mūlaṃ pādau trayitanuḥ |
ṅaṃ ñaṃ ṇaṃ naṃ maṃ me pātu savitā sakalaṃ vapuḥ ‖ 23 ‖

somaḥ pūrve ca māṃ pātu bhaumoagnau māṃ sadāvatu |
budho māṃ dakśhiṇe pātu naiṛtyā gurareva mām ‖ 24 ‖

paścime māṃ sitaḥ pātu vāyavyāṃ māṃ śanaiścaraḥ |
uttare māṃ tamaḥ pāyādaiśānyāṃ māṃ śikhī tathā ‖ 25 ‖

ūrdhvaṃ māṃ pātu mihiro māmadhastāñjagatpatiḥ |
prabhāte bhāskaraḥ pātu madhyāhne māṃ dineśvaraḥ ‖ 26 ‖

sāyaṃ vedapriyaḥ pātu niśīthe visphurāpatiḥ |
sarvatra sarvadā sūryaḥ pātu māṃ cakranāyakaḥ ‖ 27 ‖

raṇe rājakule dyūte vidāde śatrusaṅkaṭe |
saṅgāme ca jvare roge pātu māṃ savitā prabhuḥ ‖ 28 ‖

oṃ oṃ oṃ uta oṃuaum ha sa ma yaḥ sūroavatānmāṃ bhayād
hrāṃ hrīṃ hruṃ hahahā hasauḥ hasahasauḥ haṃsoavatāt sarvataḥ |
saḥ saḥ saḥ sasasā nṛpādvanacarāccaurādraṇāt saṅkaṭāt
pāyānmāṃ kulanāyakoapi savitā oṃ hrīṃ ha sauḥ sarvadā ‖ 29 ‖

drāṃ drīṃ drūṃ dadhanaṃ tathā ca taraṇirbhāmbhairbhayād bhāskaro
rāṃ rīṃ rūṃ rururūṃ ravirjvarabhayāt kuśhṭhācca śūlāmayāt |
aṃ aṃ āṃ vivivīṃ mahāmayabhayaṃ māṃ pātu mārtaṇḍako
mūlavyāptatanuḥ sadāvatu paraṃ haṃsaḥ sahasrāṃśumān ‖ 30‖

atha phalaśṛtiḥ

iti śrīkavacaṃ divyaṃ vajrapañjarakābhidham |
sarvadevarahasyaṃ ca mātṛkāmantraveśhṭitam ‖ 31 ‖

mahārogabhayaghnaṃ ca pāpaghnaṃ manmukhoditam |
guhyaṃ yaśaskaraṃ puṇyaṃ sarvaśreyaskaraṃ śive ‖ 32 ‖

likhitvā ravivāre tu tiśhye vā janmabhe priye |
aśhṭagandhena divyena sudhākśhīreṇa pārvati ‖ 33 ‖

arkakśhīreṇa puṇyena bhūrjatvaci maheśvari |
kanakīkāśhṭhalekhanyā kavacaṃ bhāskarodaye ‖ 34 ‖

śvetasūtreṇa raktena śyāmenāveśhṭayed guṭīm |
sauvarṇenātha saṃveśhṭhya dhārayenmūrdhni vā bhuje ‖ 35 ‖

raṇe ripūñjayed devi vāde sadasi jeśhyati |
rājamānyo bhavennityaṃ sarvatejomayo bhavet ‖ 36 ‖

kaṇṭhasthā putradā devi kukśhisthā roganāśinī |
śiraḥsthā guṭikā divyā rākalokavaśaṅkarī ‖ 37 ‖

bhujasthā dhanadā nityaṃ tejobuddhivivardhinī |
vandhyā vā kākavandhyā vā mṛtavatsā ca yāṅganā ‖ 38 ‖

kaṇṭhe sā dhārayennityaṃ bahuputrā prajāyaye |
yasya dehe bhavennityaṃ guṭikaiśhā maheśvari ‖ 39 ‖

mahāstrāṇīndramuktāni brahmāstrādīni pārvati |
taddehaṃ prāpya vyarthāni bhaviśhyanti na saṃśayaḥ ‖ 40 ‖

trikālaṃ yaḥ paṭhennityaṃ kavacaṃ vajrapañjaram |
tasya sadyo mahādevi savitā varado bhavet ‖ 41 ‖

aGYātvā kavacaṃ devi pūjayed yastrayītanum |
tasya pūjārjitaṃ puṇyaṃ janmakoṭiśhu niśhphalam ‖ 42 ‖

śatāvartaṃ paṭhedvarma saptamyāṃ ravivāsare |
mahākuśhṭhārdito devi mucyate nātra saṃśayaḥ ‖ 43 ‖

nirogo yaḥ paṭhedvarma daridro vajrapañjaram |
lakśhmīvāñjāyate devi sadyaḥ sūryaprasādataḥ ‖ 44 ‖

bhaktyā yaḥ prapaṭhed devi kavacaṃ pratyahaṃ priye |
iha loke śriyaṃ bhuktvā dehānte muktimāpnuyāt ‖ 45 ‖

iti śrīrudrayāmale tantre śrīdevirahasye
vajrapañjarākhyasūryakavacanirūpaṇaṃ trayastriṃśaḥ paṭalaḥ ‖

speak to our expert !

Speak to our Experts and get instant assistance regarding any query you may have.