Astro Consultation

Library

Sudarshan Kavach

Sudarshan Chakra is the chief weapon of Lord Mahavishnu, the protector of the universe among the Hindu triad. Known as discuss in English, this circular form of weapon has the glory of annihilating a large number of demons and therefore highly powerful. The epithet 'Sudarshan' carries a significant spiritual import in meaning good or auspicious vision. Thus, the ultimate benefit of worshipping Sudarshan Chakra is to be able to refine one's vision or perception thereby attaining a great amount of spiritual maturity.

 

प्रसीद भगवन् ब्रह्मन् सर्वमन्त्रज्ञ नारद ।
सौदर्शनं तु कवचं पवित्रं ब्रूहि तत्वतः ॥ १॥

 

नारदः --
श्रुणुश्वेह द्विजश्रेष्ट पवित्रं परमाद्भुतम् ।
सौदर्शनं तु कवचं दृष्टाऽदृष्टार्थ साधकम् ॥ २॥

 

कवचस्यास्य ऋषिर्ब्रह्मा छन्दोनुष्टुप् तथा स्मृतम् ।
सुदर्शन महाविष्णुर्देवता सम्प्रचक्षते ॥ ३॥

 

ह्रां बीजं शक्ति रद्रोक्ता ह्रीं क्रों कीलकमिष्यते ।
शिरः सुदर्शनः पातु ललाटं चक्रनायकः ॥ ४॥

 

घ्राणं पातु महादैत्य रिपुरव्यात् दृशौ मम ।
शहस्रारः श‍ृतिं पातु कपोलं देववल्लभः ॥ ५॥

 

विश्वात्मा पातु मे वक्त्रं जिह्वां विद्यामयो हरिः ।
कण्ठं पातु महाज्वालः स्कंधौ दिव्यायुधेश्वरः ॥ ६॥

 

भुजौ मे पातु विजयी करौ कैटभनाशनः ।
षट्कोण संस्थितः पातु हृदयं धाम मामकम् ॥ ७॥

 

मध्यम् पातु महावीर्यः त्रिनेत्रो नाभिमण्डलम् ।
सर्वयुधमयः पातु कटिं श्रोणिम् महाध्युतिः ॥ ८॥

 

सोमसूर्याग्नि नयनः ऊरु पातु च ममकौ ।
गुह्यं पातु महामायः जानुनी तु जगत्पतिः ॥ ९॥

 

जङ्घे पातु ममाजस्रं अहिर्बुध्न्यः सुपूजितः ।
गुल्फौ पातु विशुद्धात्मा पादौ परपुरञ्जयः ॥ १०॥

 

सकलायुध सम्पूर्णः निखिलाङ्गं सुदर्शनः ।
य इदं कवचं दिव्यम् परमानंद दायिनम् ॥ ११॥

 

सौदर्शनमिदं यो वै सदा शुद्धः पठेन् नरः ।
तस्यार्थ सिद्धिर्विपुला करस्था भवति ध्रुवम् ॥ १२॥

 

कूष्माण्ड चण्ड भूताध्याः येच दुष्टाः ग्रहाः स्मृताः ।
लायन्तेऽनिशम् पीताः वर्मणोस्य प्रभावतः ॥ १३॥

 

कुष्टापस्मार गुल्माद्याः व्यादयः कर्महेतुकाः ।
नश्यन्त्येतन् मन्त्रितांबु पानात् सप्त दिनावधि ॥ १४॥

 

अनेन मन्त्रिताम्मृत्स्नां तुलसीमूलः संस्थिताम् ।
ललाटे तिलकं कृत्वा मोहयेत् त्रिजगन् नरः ॥ १५॥

 

इति श्रीभृगुसंहितोक्त श्रीसुदर्शन कवचम् सम्पूर्णम् ॥

 

Narada Uvacha:-

Srunushveha   , Dwija sreshta   pavithram Paramadbutham,

SAudarshanam thu  Kavacham   Drushta drushtartha  Sadakam,

Kavachasyasya  Rishir Brahma, Chandho  Anushtup Thadhaa smrutham,

Sudarshane Maha Vishnu devathaas  samprakshathe.

Hraam bheejam  , Sakthi radrokthaa   , hreem krom   keelakam   mishyathe ,

Sira  Sudarshana  Pathu  , Lalate  Chakra  Nayaka

.Graanam pathu maha daithya ripur, avyath  drusou mama,

SAhasraara sruthim  pathu  kapolam   deva  vallabha

Viswathma  pathu may vakthram , jihwaam  vidhyaamayo Hari,

Kantam pathu Maha Jwaala, Skandhou Divya adbutheswara

Bhujou may pathu Vijayee , Karou  Kaidabha  Nasana ,

Shadkona samsthitha pathu  hrudayam  dhama maamakam.

.Madhyam pathu maha veerya, Trinethro nabhi mandalam,

Sarvayudhamaya pathu   katim, Sronim Mahadhyuthi

Soma Suryaghni nayana oorupathu   cha maamakou,

Guhyam pathu mahamaya, Januni thu Jagat  pathi

,Jange pathu mamaajasram ahirbudhnya supoojitha,

Gulphou pathu vishudathma, padou para puranjaya

Sakalayudha sampoorna nikhilangam Sudarshana,

Ya idham kavacham  divyam paramananda dhayinam.

Soudaranamidham  yo vai   sadaa   sudha  paden nara,

Thasyartha   sidhir vipulaa   karasthaa  bhavathi hi   druvam.

.Kooshmanda  chanda bhoothadhyaa   ye cha dushta  graha smruthaa,

Laayanthe anisam bheethaa varmanosya prabhavatha.

Kushta  apasmaara gulmaadhyaa  vyadhaya karma  hethukaa ,

Nasyanthye than  manthrithambupaanaath saptha  Dhinavathi

Anena manthrithaam  mruthsaanaam  thulasi moola   samsthithaam,

Lalate thilakam kruthwa mohayeth   trijagan nara.

  Ithi Brugu sanhithoktha sri Sudarshana  Kavacham sampoornam

 

speak to our expert !

Speak to our Experts and get instant assistance regarding any query you may have.