Astro Consultation

Library

Nikhil Kavach

Anushttaan of this Kavach will never fail !Just read it 100 times for getting success.
 

निखिल कवच

ॐ श्री गुरु चरण क्म्लेभयो नमः
निखिल कवच का 11 पाठ करे ....जय जय निखिल

श्री निखिलेश्वरानंद कवचम
ॐ अस्य श्री निखिलेश्वरानंद कवचस्य ,श्री मुदगल ऋषि: .अनुष्टुप छंद :.
श्री गुरुदेवो निखिलेश्वरानंद परमात्मा देवता .
"महोस्त्वं रूपं च " इति बीजम.
"प्रबुद्धम निर्नित्यमिति " कीलकम .
"अथौ नैत्रं पूर्ण " इति कवचम .
श्री भगवतो निखिलेश्वरानंद प्रीत्यर्थं पाठे विनियोग :.

कर न्यास :
श्री सर्वात्मने निखिलेश्वराय - अन्गुष्ठाभ्यां नमः .
श्री मंत्रात्मने पूर्णेश्वराय - तर्जनीभ्यां नमः .
श्री तंत्रात्मने वागीश्वराय - मध्यमाभ्यां नमः .
श्री यंत्रात्मने योगीश्वराय - अनामिकाभ्यां नमः .
श्री शिष्य प्राणात्मने - कनिष्ठिकाभ्यां नमः।
सच्चिदानंद प्रियाय - कर तल कर पृष्ठाभ्यां नमः .

अंग न्यास :
श्रीं शेश्वर: ह्रदयाय नम : .
ह्रीं शेश्वर: शिरसे स्वाहा .
क्लीं शेश्वर: शिखायै वषट .
तंप् सेश्वर : कवचाय हुम .
तापे शेश्वर: नेत्रयाय वौषट .
एकेश्वर: करतल कर पृष्ठाभ्यां अस्त्राय फट .

रक्षात्मक देह कवचम
शिरः सिद्धेश्वरः पातु ललाटं च परात्परः |
नेत्रे निखिलेश्वरानन्द नासिका नरकान्तकः || १ ||

कर्णौ कालात्मकः पातु मुखं मन्त्रेश्वरस्तथा |
कण्ठं रक्षतु वागीशः भुजौ च भुवनेश्वरः || २ ||
स्कन्धौ कामेश्वरः पातु हृदयं ब्रह्मवर्चसः |
नाभिं नारायणो रक्षेत् उरुं ऊर्जस्वलोऽपि वै || ३ ||
जानुनि सच्चिदानन्दः पातु पादौ शिवात्मकः |
गुह्यं लयात्मकः पायात् चित्तंचिन्तापहारकः || ४ ||
मदनेशः मनः पातु पृष्ठं पूर्णप्रदायकः |
पूर्वं रक्षतु तंत्रेशः यंत्रेशः वारुणीँ तथा || ५ ||
उत्तरं श्रीधरः रक्षेत् दक्षिणं दक्षिणेश्वर |
पातालं पातु सर्वज्ञः ऊर्ध्वं मे प्राण संज्ञकः || ६ ||

कवचेनावृतो यस्तु यत्र कुत्रापित गच्छति |
तत्र सर्वत्र लाभः स्यात् किंचिदत्र न संशयः || ७ ||
यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितं |
धनवान् बलवान् लोके जायते समुपासकः || ८ ||
ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः |
नश्यन्ति सर्वविघ्नानि दर्शानात् कवचावृतम् || ९ ||
य इदं कवचं पुण्यं प्रातः पठति नित्यशः |
सिद्धाश्रम पदारूढः ब्रह्मभावेन भूयते || १० ||

om asy shree nikhileshwaranand kavchsy , shree mudgal rishih anushtupu chhandah,
shree gurudevo nikhileshwaranand parmatma devta
“mahostvam rupam ch” iti beejam .
“prabuddham nirnitymiti” keelkam .
“athau netram purnam”iti kavacham
shree bhgvato nikhileshwaranand prityartham paathe viniyogah
kar nyas:
shree sarvatmane nikhileshwarayay –angushtha bhyam namah
shree mantratmane purneshwarayay –tarjani bhyam namah
shree tantratmane vagishwarayay –madhymaa bhyam namah
shree Yantratmane yogishwarayay –anamika bhyam namah
shree shishy pranaatmane sachchidanand priyay –kar tal kar prishtha bhyam namah

Ang Nyas:
Shreem sheshwarah hradyay namah
hreem sheshwarah shirse swaha
kleem sheshwarah shikhayi vashat.
tpa seshwarah kavchay hum
taape Sheshwarah netrayay vaushat
ekeshwar kartal prishtha bhyam astray phat.

Rakshatmak Deh kavacham
shirah siddheshwarah paatu lalaatam ch paraatpar
netre nikhileshwaranand naasika narkantak || १ ||
karno kalatmakah patu mukham mantreshwarstatha
kantham rakshtu vaagishah bhujau ch bhuvneshwarah || २ ||

skandhao kameshwarah paatu hradyam bramhavarchasy
nabhim narayano rakshet urum urjaswalopi vai|| ३ ||
| januni sachchidanandah paatu paadau shivatmakah
guhayam lyaanmakah paayaat chitt chintaphaarakah|| ४ ||
madaneshah manah paatu prishtham purnpradyakah
purvam rakshtu tantreshah yantreshah vaarunim tatha || ५ ||

uttaram shridharah rakshet dakshinamdakshineshwar
patalam paatu sarvgyah urdhvam me pransangykah|| ६ ||
kavachenavrito yastu yatrakutrapit gachhati
ttra sarvart labhah syat kinchidatr na sanshy|| ७ ||
yam yam chityte kamam tam tam prapnoti nishichitam
dhanvaan balvaan loke jayte samupasakah|| ८ ||

|grahbhutpishchaaksh yakshgandhrvrakkshsah
nashyantisarvvighanani darshanaat kavchavritam|| ९ ||
ya idam kavacham punyam pratah pathti nityashah
siddhashram padarudhamah bramh bhaaven bhuyte || १०

speak to our expert !

Speak to our Experts and get instant assistance regarding any query you may have.