According to Hindu Mythology chanting of Kali Kavach regularly is the most powerful way to please Goddess Kali and get her blessing. To get the best result you should do recitation of Kali Kavach early morning after taking bath and in front of Goddess Kali Idol or picture.
नारद उवाच
कवचं श्रोतुमिच्छामि तां च विद्यां दशाक्षरीम् I
नाथ त्वत्तो हि सर्वज्ञ भद्रकाल्याश्च सांप्रतम् II 1 II
नारायण उवाच
श्रुणु नारद वक्ष्यामि महाविद्यां दशाक्षरीम् I
गोपनीयं च कवचं त्रिषु लोकेषु दुर्लभम् II २ II
ॐ ह्रीं श्रीं क्लीं कालिकायै स्वाहेति च दशाक्षरीम् I
दुर्वासा हि ददौ राज्ञे पुष्करे सुर्यपर्वणि II ३ II
दशलक्षजपेनैव मन्त्रसिद्धिः कृता पुरा I
पञ्चलक्षजपेनैव पठन् कवचमुत्तमम् II ४ II
बभूव सिद्धकवचोSप्ययोध्यामाजगाम सः I
कृत्स्रां हि पृथिवीं जिग्ये कवचस्य प्रसादतः II ५ II
नारद उवाच
श्रुता दशाक्षरी विद्या त्रिषु लोकेषु दुर्लभा I
अधुना श्रोतुमिच्छामि कवचं ब्रुहि मे प्रभो II ६ II
नारायण उवाच
श्रुणु वक्ष्यामि विप्रेन्द्र कवचं परामाद्भुतम् I
नारायणेन यद् दत्तं कृपया शूलिने पुरा II ७ II
त्रिपुरस्य वधे घोरे शिवस्य विजयाय च I
तदेव शूलिना दत्तं पुरा दुर्वाससे मुने II ८ II
दुर्वाससा च यद् दत्तं सुचन्द्राय महात्मने I
अतिगुह्यतरं तत्त्वं सर्वमन्त्रौघविग्रहम् II ९ II
ॐ ह्रीं श्रीं क्लीं कालिकायै स्वाहा मे पातु मस्तकम् I
क्लीं कपालं सदा पातु ह्रीं ह्रीं ह्रींमिति लोचने II १० II
ॐ ह्रीं त्रिलोचने स्वाहा नासिकां मे सदावतु I
क्लीं कालिके रक्ष रक्ष स्वाहा दन्तं सदावतु II ११ II
ह्रीं भद्रकालिके स्वाहा पातु मेsधरयुग्मकम् I
ॐ ह्रीं ह्रीं क्लीं कालिकायै स्वाहा कण्ठं सदावतु II १२ II
ॐ ह्रीं कालिकायै स्वाहा कर्णयुग्मं सदावतु I
ॐ क्रीं क्रीं क्लीं काल्यै स्वाहा स्कन्धं पातु सदा मम II १३ II
ॐ क्रीं भद्रकाल्यै स्वाहा मम वक्षः सदावतु I
ॐ क्रीं कालिकायै स्वाहा मम नाभिं सदावतु II १४ II
ॐ ह्रीं कालिकायै स्वाहा मम पृष्टं सदावतु I
रक्तबीजविनाशिन्यै स्वाहा हस्तौ सदावतु II १५ II
ॐ ह्रीं क्लीं मुण्डमालिन्यै स्वाहा पादौ सदावतु I
ॐ ह्रीं चामुण्डायै स्वाहा सर्वाङ्गं मे सदावतु II १६ II
प्राच्यां पातु महाकाली आग्नेय्यां रक्तदन्तिका I
दक्षिणे पातु चामुण्डा नैऋत्यां पातु कालिका II १७ II
श्यामा च वारुणे पातु वायव्यां पातु चण्डिका I
उत्तरे विकटास्या च ऐशान्यां साट्टहासिनि II १८ II
ऊर्ध्वं पातु लोलजिह्वा मायाद्या पात्वधः सदा I
जले स्थले चान्तरिक्षे पातु विश्वप्रसूः सदा II १९ II
इति ते कथितं वत्स सर्वमन्त्रौघविग्रहम् I
सर्वेषां कवचानां च सारभूतं परात्परम् II २० II
सप्तद्वीपेश्वरो राजा सुचन्द्रोSस्य प्रसादतः I
कवचस्य प्रसादेन मान्धाता पृथिवीपतिः II २१ II
प्रचेता लोमशश्चैव यतः सिद्धो बभूव ह I
यतो हि योगिनां श्रेष्टः सौभरिः पिप्पलायनः II २२ II
यदि स्यात् सिद्धकवचः सर्वसिद्धीश्वरो भवेत् I
महादानानि सर्वाणि तपांसि च व्रतानि च I
निश्चितं कवचस्यास्य कलां नार्हन्ति षोडशीम् II २३ II
इदं कवचमज्ञात्वा भजेत् कालीं जगत्प्रसूम् I
शतलक्षप्रजप्तोSपि न मन्त्रः सिद्धिदायकः II २४ II
II इति श्रीब्रह्मवैवर्ते कालीकवचं संपूर्णम् II
Narad uvacha
kavacham shrotumichami tam cha vidyam dashaksharim I
natha tvatto hi sarvadnya bhadrakalyashcha sampratam II 1 II
narayan uvacha
shrunu narad vakshyami mahavidyam dashaksharim I
gopaniyam cha kavacham trishu lokeshu durlabham II 2 II
om hrim shrim klim kalikayai svaheti cha dashaksharim I
durvasa hi dadou radnye pushkare suryaparvani II 3 II
dashalakshajapenaiv mantrasiddhihi kruta pura I
panchalakshajapenaiv pathan kavachamutamam II 4 II
babhuv siddhakavachoapyayodhyamajagam saha I
krutsnaam hi pruhivim jigye kavachasya prasadataha II 5 II
narad uvacha
shruta dashakshari vidya trishu lokeshu durlabha I
adhuna shrotumichchhami kavacham bruhi me prabho II 6 II
narayana uvacha
shruta vakshyami viprendra kavacham paramadbhutam I
narayanen yad dattam krupaya shooline pura II 7 II
tripurasya vadhe ghore shivasya vaijayay cha I
tadev shoolina dattam pura durvasase mune II 8 II
durvasasa cha yad dattam suchandray mahatmne I
atiguhyataram tattvam sarvamantroughavighraham II 9 II
om hrim shrim klim kalikayai svaha me patu mastakam I
klim kapalam sada patu hrim hrim hrim iti lochane II 10 II
om hrim trilochane svaha nasikam me sadavatu I
klim kalike raksha raksha svaha dantam sadavatu II 11 II
hrim bhadrakalike svaha patu meadharyugakam I
om hrim hrim klim kalikayai svaha kantham sadavatu II 12 II
om hrim kalikayai swaha karnyugamam sadavatu I
om krim krim klim kalyai swaha skandham patu sada mama II 13 II
om krim bhadrakalyai swaha mama vakshaha sdavatu I
om krim kalikayai swaha mama nabhim sdavatu II 14 II
om hrim kalikayai swaha mama prushtam sdavatu I
raktabijavinashinyai swaha hastou sdavatu II 15 II
om hrim klim mundamalinyai swaha padou sdavatu I
om hrim chamundayai swaha sarvangam me sdavatu II 16 II
prachyam patu mahakali aagneyyam raktadantika I
dakshine patu chamunda nairutyam patu kalika II 17 II
shyama cha varune patu vayvyam patu chandika I
uttare vikatasya cha aishanyam sattahasini II 18 II
urdhavam patu liljihva mayadya patvadhaha sada I
jale sthale chantarikshe patu vishvaprasuhu sada II 19 II
iti te kathitam vatsa sarvamantroughvigraham I
sarvesham kavachanam cha sarbhutam paratparam II 20 II
saptadvipeshvaro raja suchandroasya prasadataha I
kavachasya prasaden mandhata prutivipatihi II 21 II
pracheta lomshashchaiva yataha siddho babhuva ha I
yato hi yogino shreshtaha soubharihi pappalayanaha II 22 II
yadi syat siddhkavachaha sarvasiddhishvaro bhavet I
mahadanani sarvani tapansi cha vratani cha I
nishchitam kavachasya kalam narhati shodashim II 23 II
idam kavachamadnaytva bhajet kalim jagatprasum I
shatalakshaprajaptoapi na mantraha siddhidayakaha II 24 II
II iti shribrahmavaivarte kalikavacham sampoornam II
Speak to our Experts and get instant assistance regarding any query you may have.
To check your daily horoscope, click the link below.
Speak to our Experts and get instant assistance regarding any query you may have. Whats app us at 9501045441
Head Office - Rudra Astrology Centre
Address - Shop No. 28, GF, TDI Business Centre, TDI CITY 1, Sector 117, Sahibzada Ajit Singh Nagar, Punjab 140301
Phone No. - 9501045441, 9501570909
E-mail - sumedh666@gmail.com
© Copyright 2025 by Rudraastro. All right Reserved.
Developed By Ankit Bhardwaj.