Astro Consultation

Library

Amogh Shiva Kavach

Amogh Shiva Kavach is the stotram that provides us Lord Shiva's halo of protection. Whatever be your problems, whether of the horoscope, or spirits or tantra or black magic, this kavach works. I emphasise, it works period! The beauty of this stotra is that you don’t need anything else (like a yantra) to recite it. All you need is complete devotion for Lord Shiva. Chant it once daily or as many times as you can. It is regarded as SWAYAM SIDDHA – that is, the benefits kick-in right after the first recitation. There is no minimum (or maximum) for this stotra. It is regarded as sahastrakshar amogh kavach. Whatever be the problem- graha badha, bhoot badha, tantra badha. Whatever be its material manifestation this kavach always works. Whatever be the cause of mental stress this kavach will work in reducing the problem.

ऋष्यादिन्यासः 

ॐ ब्रह्मर्षये नमः शिरसि |

अनुष्टुप छन्दसे नमः, मुखे |

श्रीसदाशिवरुद्रदेवतायै नमः, हृदि |

ह्रीं शक्तये नमः, पादयोः |

वं कीलकाय नमः, नाभौ |

श्रीं ह्रीं क्लीमिति बीजाय नमः, गुह्ये |

विनियोगाय नमः सर्वाङ्गे |

 

(नीचे लिखे मंत्रों से को बोलकर करन्यास करने के बाद फिर से इन्हीं मंत्रों से हृदयादि न्यास करना है)

अथ करन्यासः 

ॐ नमो भगवते ज्वलज्जवालामालिने ॐ ह्रीं रां सर्वशक्तिधाम्ने ईशानात्मने अंगुष्ठाभ्यां नमः |

ॐ नमो भगवते ज्वलज्जवालामालिने ॐ नं रीं नित्यतृप्तिधाम्ने तत्पुरुषात्मने तर्जनीभ्यां स्वाहा |

ॐ नमो भगवते ज्वलज्जवालामालिने ॐ मं रूं अनादिशक्तिधाम्ने अघोरात्मने मध्यमाभ्यां वषट |

ॐ नमो भगवते ज्वलज्जवालामालिने ॐ शिं रैं स्वतंत्रशक्तिधाम्ने वामदेवात्मने अनामिकाभ्यां हुम् |

ॐ नमो भगवते ज्वलज्जवालामालिने ॐ वां रौं अलुप्तशक्तिधाम्ने सद्योजातात्मने कनिष्ठिकाभ्यां वौषट |

ॐ नमो भगवते ज्वलज्जवालामालिने ॐ यं रः अनादिशक्तिधाम्ने सर्वात्मने करतलकरपृष्ठाभ्यां फट |

 

हृदयादि अंग न्यासः 

ॐ नमो भगवते ज्वलज्जवालामालिने ॐ ह्रीं रां सर्वशक्तिधाम्ने ईशानात्मने हृदयाय नमः |

ॐ नमो भगवते ज्वलज्जवालामालिने ॐ नं रीं नित्यतृप्तिधाम्ने तत्पुरुषात्मने तर्जनीभ्यां शिरसे स्वाहा | 

ॐ नमो भगवते ज्वलज्जवालामालिने ॐ मं रूं अनादिशक्तिधाम्ने अघोरात्मने शिखायै वषट् |

ॐ नमो भगवते ज्वलज्जवालामालिने ॐ शिं रैं स्वतंत्रशक्तिधाम्ने वामदेवात्मने कवचाय हुम् |

ॐ नमो भगवते ज्वलज्जवालामालिने ॐ वां रौं अलुप्तशक्तिधाम्ने सद्योजातात्मने नेत्रत्रयाय वौषट् |

ॐ नमो भगवते ज्वलज्जवालामालिने ॐ यं रः अनादिशक्तिधाम्ने सर्वात्मने अस्त्राय फट् |

 

अथ ध्यानम

वज्रदंष्ट्रं त्रिनयनं कालकण्ठमारिंदमम् |

सहस्रकरमप्युग्रं वन्दे शम्भुमुमापतिम् ||

 

ऋषभ उवाच 

अथापरं सर्वपुराणगुह्यं निःशेषपापौघहरं पवित्रम् ।

जयप्रदं सर्वविपद्विमोचनं वक्ष्यामि शैवं कवचं हिताय ते ।।1।।

नमस्कृत्य महादेवं विश्वव्यापिनमीश्वरम् ।

वक्ष्ये शिवमयं वर्म सर्वरक्षाकरं नृणाम् ।।2।।

शुचौ देशे समासीनो यथावत्कल्पितासन: ।

जितेन्द्रियो जितप्राणश्चिंमतयेच्छिवमव्ययम् ।।3।।

ह्रत्पुंडरीक तरसन्निविष्टं स्वतेजसा व्याप्तनभोवकाशम् ।

अतींद्रियं सूक्ष्ममनंतताद्यंध्यायेत्परानंदमयं महेशम् ।।4।।

ध्यानावधूताखिलकर्मबन्धश्चयरं चितानन्दनिमग्नचेता: ।

षडक्षरन्याससमाहितात्मा शैवेन कुर्यात्कवचेन रक्षाम् ।।5।।

मां पातु देवोऽखिलदेवत्मा संसारकूपे पतितं गंभीरे तन्नाम ।

दिव्यं वरमंत्रमूलं धुनोतु मे सर्वमघं ह्रदिस्थम् ।।6।।

सर्वत्रमां रक्षतु विश्वामूर्तिर्ज्योतिर्मयानंदघनश्चियदात्मा ।

अणोरणीयानुरुशक्तिररेक: स ईश्व र: पातु भयादशेषात् ।।7।।

यो भूस्वरूपेण बिर्भीत विश्वंो पायात्स भूमेर्गिरिशोऽष्टमूर्ति: ।

योऽपांस्वरूपेण नृणां करोति संजीवनं सोऽवतु मां जलेभ्य: ।।8।।

कल्पावसाने भुवनानि दग्ध्वा सर्वाणि यो नृत्यति भूरिलील: ।

स कालरुद्रोऽवतु मां दवाग्नेर्वात्यादिभीतेरखिलाच्च तापात् ।।9।।

प्रदीप्तविद्युत्कनकावभासो विद्यावराभीति कुठारपाणि: ।

चतुर्मुखस्तत्पुरुषस्त्रिनेत्र: प्राच्यां स्थितं रक्षतु मामजस्त्रम् ।।10।।

कुठारवेदांकुशपाशशूलकपालढक्काक्षगुणान् दधान: ।

चतुर्मुखोनीलरुचिस्त्रिनेत्र: पायादघोरो दिशि दक्षिणस्याम् ।।11।।

कुंदेंदुशंखस्फटिकावभासो वेदाक्षमाला वरदाभयांक: ।

त्र्यक्षश्चितुर्वक्र उरुप्रभाव: सद्योधिजातोऽवस्तु मां प्रतीच्याम् ।।12।।

वराक्षमालाभयटंकहस्त: सरोज किंजल्कसमानवर्ण: ।

त्रिलोचनश्चायरुचतुर्मुखो मां पायादुदीच्या दिशि वामदेव: ।।13।।

वेदाभ्येष्टांकुशपाश टंककपालढक्काक्षकशूलपाणि: ।

सितद्युति: पंचमुखोऽवतान्मामीशान ऊर्ध्वं परमप्रकाश: ।।14।।

मूर्धानमव्यान्मम चंद्रमौलिर्भालं ममाव्यादथ भालनेत्र: ।

नेत्रे ममा व्याद्भगनेत्रहारी नासां सदा रक्षतु विश्व नाथ: ।।15।।

पायाच्छ्र ती मे श्रुतिगीतकीर्ति: कपोलमव्यात्सततं कपाली ।

वक्रं सदा रक्षतु पंचवक्रो जिह्वां सदा रक्षतु वेदजिह्व: ।।16।।

कंठं गिरीशोऽवतु नीलकण्ठ: पाणि: द्वयं पातु: पिनाकपाणि: ।

दोर्मूलमव्यान्मम धर्मवाहुर्वक्ष:स्थलं दक्षमखातकोऽव्यात् !!17।।

मनोदरं पातु गिरींद्रधन्वा मध्यं ममाव्यान्मदनांतकारी ।

हेरंबतातो मम पातु नाभिं पायात्कटिं धूर्जटिरीश्व रो मे ।।8।।

ऊरुद्वयं पातु कुबेरमित्रो जानुद्वयं मे जगदीश्वतरोऽव्यात् ।

जंघायुगंपुंगवकेतुख्यातपादौ ममाव्यत्सुरवंद्यपाद: ।।9।।

महेश्वनर: पातु दिनादियामे मां मध्ययामेऽवतु वामदेव: ।।

त्रिलोचन: पातु तृतीययामे वृषध्वज: पातु दिनांत्ययामे ।।20।।

पायान्निशादौ शशिशेखरो मां गंगाधरो रक्षतु मां निशीथे ।

गौरी पति: पातु निशावसाने मृत्युंजयो रक्षतु सर्वकालम् ।।21।।

अन्त:स्थितं रक्षतु शंकरो मां स्थाणु: सदापातु बहि: स्थित माम् ।

तदंतरे पातु पति: पशूनां सदाशिवोरक्षतु मां समंतात् ।।22।।

तिष्ठतमव्याद्भुुवनैकनाथ: पायाद्व्रेजंतं प्रथमाधिनाथ: ।

वेदांतवेद्योऽवतु मां निषण्णं मामव्यय: पातु शिव: शयानम् ।।23।।

मार्गेषु मां रक्षतु नीलकंठ: शैलादिदुर्गेषु पुरत्रयारि: ।

अरण्यवासादिमहाप्रवासे पायान्मृगव्याध उदारशक्ति: ।।24।।

कल्पांतकोटोपपटुप्रकोप-स्फुटाट्टहासोच्चलितांडकोश: ।

घोरारिसेनर्णवदुर्निवारमहाभयाद्रक्षतु वीरभद्र: ।।25।।

पत्त्यश्वटमातंगघटावरूथसहस्रलक्षायुतकोटिभीषणम् ।

अक्षौहिणीनां शतमाततायिनां छिंद्यान्मृडोघोर कुठार धारया ।।26।।

निहंतु दस्यून्प्रलयानलार्चिर्ज्वलत्रिशूलं त्रिपुरांतकस्य ।

शार्दूल सिंहर्क्षवृकादिहिंस्रान्संत्रासयत्वीशधनु: पिनाक: ।।27।।

दु:स्वप्नदु:शकुनदुर्गतिदौर्मनस्यर्दुर्भिक्षदुर्व्यसनदु:सहदुर्यशांसि ।

उत्पाततापविषभीतिमसद्ग्रवहार्ति व्याधींश्च् नाशयतु मे जगतामधीश: ।।28।।

 

अथ कवच

ॐ नमो भगवते सदाशिवाय सकलतत्त्वात्मकाय सर्वमंत्रस्वरूपाय सर्वयंत्राधिष्ठिताय सर्वतंत्रस्वरूपाय सर्वत्त्वविदूराय ब्रह्मरुद्रावतारिणे नीलकंठाय पार्वतीमनोहरप्रियाय सोमसूर्याग्निलोचनाय भस्मोद्धूसलितविग्रहाय महामणिमुकुटधारणाय माणिक्यभूषणाय सृष्टिस्थितिप्रलयकालरौद्रावताराय दक्षाध्वरध्वंसकाय महाकालभेदनाय मूलाधारैकनिलयाय तत्त्वातीताय गंगाधराय सर्वदेवाधिदेवाय षडाश्रयाय वेदांतसाराय त्रिवर्गसाधनायानंतकोटिब्रह्माण्डनायकायानंतवासुकितक्षककर्कोटकङ्खिकुलिक पद्ममहापद्मेत्यष्टमहानागकुलभूषणायप्रणवस्वरूपाय चिदाकाशाय आकाशदिक्स्वरूपायग्रहनक्षत्रमालिने सकलाय कलंकरहिताय सकललोकैकर्त्रे सकललोकैकभर्त्रे सकललोकैकसंहर्त्रे सकललोकैकगुरवे सकललोकैकसाक्षिणे सकलनिगमगुह्याय सकल वेदान्तपारगाय सकललोकैकवरप्रदाय सकलकोलोकैकशंकराय शशांकशेखराय शाश्वगतनिजावासाय निराभासाय निरामयाय निर्मलाय निर्लोभाय निर्मदाय निश्चिंेताय निरहंकाराय निरंकुशाय निष्कलंकाय निर्गुणाय निष्कामाय निरुपप्लवाय निरवद्याय निरंतराय निष्कारणाय निरंतकाय निष्प्रपंचाय नि:संगाय निर्द्वंद्वाय निराधाराय नीरागाय निष्क्रोधाय निर्मलाय निष्पापाय निर्भयाय निर्विकल्पाय निर्भेदाय निष्क्रियय निस्तुलाय नि:संशयाय निरंजनाय निरुपमविभवायनित्यशुद्धबुद्ध परिपूर्णसच्चिदानंदाद्वयाय परमशांतस्वरूपाय तेजोरूपाय तेजोमयाय जय जय रुद्रमहारौद्रभद्रावतार महाभैरव कालभैरव कल्पांतभैरव कपालमालाधर खट्वांेगखड्गचर्मपाशांकुशडमरुशूलचापबाणगदाशक्तिवभिंदिपालतोमरमुसलमुद्‌गरपाशपरिघ भुशुण्डीशतघ्नीचक्राद्यायुधभीषणकरसहस्रमुखदंष्ट्राकरालवदनविकटाट्टहासविस्फारितब्रह्मांडमंडल नागेंद्रकुंडल नागेंद्रहार नागेन्द्रवलय नागेंद्रचर्मधरमृयुंजय त्र्यंबकपुरांतक विश्विरूप विरूपाक्ष विश्वेलश्वर वृषभवाहन विषविभूषण विश्वदतोमुख सर्वतो रक्ष रक्ष मां ज्वल ज्वल महामृत्युमपमृत्युभयं नाशयनाशयचोरभयमुत्सादयोत्सादय विषसर्पभयं शमय शमय चोरान्मारय मारय ममशमनुच्चाट्योच्चाटयत्रिशूलेनविदारय कुठारेणभिंधिभिंभधि खड्‌गेन छिंधि छिंधि खट्वां गेन विपोथय विपोथय मुसलेन निष्पेषय निष्पेषय वाणै: संताडय संताडय रक्षांसि भीषय भीषयशेषभूतानि निद्रावय कूष्मांडवेतालमारीच ब्रह्मराक्षसगणान्‌संत्रासय संत्रासय ममाभय कुरु कुरु वित्रस्तं मामाश्वा सयाश्वाासय नरकमहाभयान्मामुद्धरसंजीवय संजीवयक्षुत्तृड्‌भ्यां मामाप्याय-आप्याय दु:खातुरं मामानन्दयानन्दयशिवकवचेन मामाच्छादयाच्छादयमृत्युंजय त्र्यंबक सदाशिव नमस्ते नमस्ते नमस्ते।

 

ऋषभ उवाच

इत्येतत्कवचं शैवं वरदं व्याह्रतं मया ।

सर्वबाधाप्रशमनं रहस्यं सर्वदेहिनाम् ।।29।।

य: सदा धारयेन्मर्त्य: शैवं कवचमुत्तमम् ।

न तस्य जायते क्वापि भयं शंभोरनुग्रहात् ।।30।।

क्षीणायुअ:प्राप्तमृत्युर्वा महारोगहतोऽपि वा ।

सद्य: सुखमवाप्नोति दीर्घमायुश्चतविंदति ।।31।।

सर्वदारिद्र्य शमनं सौमंगल्यविवर्धनम् ।

यो धत्ते कवचं शैवं सदेवैरपि पूज्यते ।।32।।

महापातकसंघातैर्मुच्यते चोपपातकै: ।

देहांते मुक्तिंमाप्नोति शिववर्मानुभावत: ।।33।।

त्वमपि श्रद्धया वत्स शैवं कवचमुत्तमम् ।

धारयस्व मया दत्तं सद्य: श्रेयो ह्यवाप्स्यसि ।।34।।

 

सूत उवाच

इत्युक्त्वाऋषभो योगी तस्मै पार्थिवसूनवे ।

ददौ शंखं महारावं खड्गं चारिनिषूदनम् ।।35।।

पुनश्च भस्म संमत्र्य तदंगं परितोऽस्पृशत् ।

गजानां षट्सदहस्रस्य द्विगुणस्य बलं ददौ ।।36।।

भस्मप्रभावात्संप्राप्तबलैश्वर्यधृतिस्मृति: ।

स राजपुत्र: शुशुभे शरदर्क इव श्रिया ।।37।।

तमाह प्रांजलिं भूय: स योगी नृपनंदनम् ।

एष खड्गोश मया दत्तस्तपोमंत्रानुभावित: ।।38।।

शितधारमिमंखड्गं यस्मै दर्शयसे स्फुटम् ।

स सद्यो म्रियतेशत्रु: साक्षान्मृत्युरपि स्वयम् ।।39।।

अस्य शंखस्य निर्ह्लादं ये श्रृण्वंति तवाहिता: ।

ते मूर्च्छिता: पतिष्यंति न्यस्तशस्त्रा विचेतना: ।।40।।

खड्‌गशंखाविमौ दिव्यौ परसैन्य निवाशिनौ ।

आत्मसैन्यस्यपक्षाणां शौर्यतेजोविवर्धनो ।।41।।

एतयोश्च  प्रभावेण शैवेन कवचेन च ।

द्विषट्सौहस्त्रनागानां बलेन महतापि च ।।42।।

भस्मधारणसामर्थ्याच्छत्रुसैन्यं विजेष्यसि ।

प्राप्य सिंहासनं पित्र्यं गोप्तासि पृथिवीमिमाम् ।।43।।

इति भद्रायुषं सम्यगनुशास्य समातृकम् ।

ताभ्यां पूजित: सोऽथ योगी स्वैरगतिर्ययौ ।।44।।

 

asya śrī śivakavacha stotra\f1 \f0 mahāmantrasya ṛśhabhayogīśvara ṛśhiḥ |
anuśhṭup Chandaḥ |
śrīsāmbasadāśivo devatā |
oṃ bījam |
namaḥ śaktiḥ |
śivāyeti kīlakam |
mama sāmbasadāśivaprītyarthe jape viniyogaḥ ‖

karanyāsaḥ
oṃ sadāśivāya aṅguśhṭhābhyāṃ namaḥ | naṃ gaṅgādharāya tarjanībhyāṃ namaḥ | maṃ mṛtyuñjayāya madhyamābhyāṃ namaḥ |

śiṃ śūlapāṇaye anāmikābhyāṃ namaḥ | vāṃ pinākapāṇaye kaniśhṭhikābhyāṃ namaḥ | yaṃ umāpataye karatalakarapṛśhṭhābhyāṃ namaḥ |

hṛdayādi aṅganyāsaḥ
oṃ sadāśivāya hṛdayāya namaḥ | naṃ gaṅgādharāya śirase svāhā | maṃ mṛtyuñjayāya śikhāyai vaśhaṭ |

śiṃ śūlapāṇaye kavachāya huṃ | vāṃ pinākapāṇaye netratrayāya vauśhaṭ | yaṃ umāpataye astrāya phaṭ | bhūrbhuvassuvaromiti digbandhaḥ ‖

dhyānam%
vajradaṃśhṭraṃ trinayanaṃ kālakaṇṭha marindamam |
sahasrakaramatyugraṃ vande śambhuṃ umāpatim ‖
rudrākśhakaṅkaṇalasatkaradaṇḍayugmaḥ pālāntarālasitabhasmadhṛtatripuṇḍraḥ |
pañchākśharaṃ paripaṭhan varamantrarājaṃ dhyāyan sadā paśupatiṃ śaraṇaṃ vrajethāḥ ‖

ataḥ paraṃ sarvapurāṇaguhyaṃ niḥśeśhapāpaughaharaṃ pavitram |
jayapradaṃ sarvavipatpramochanaṃ vakśhyāmi śaivam kavachaṃ hitāya te ‖

pañchapūjā%
laṃ pṛthivyātmane gandhaṃ samarpayāmi |
haṃ ākāśātmane puśhpaiḥ pūjayāmi |
yaṃ vāyvātmane dhūpam āghrāpayāmi |
raṃ agnyātmane dīpaṃ darśayāmi |
vaṃ amṛtātmane amṛtaṃ mahānaivedyaṃ nivedayāmi |
saṃ sarvātmane sarvopachārapūjāṃ samarpayāmi ‖

mantraḥ

ṛśhabha uvācha

namaskṛtya mahādevaṃ viśvavyāpinamīśvaram |
vakśhye śivamayaṃ varma sarvarakśhākaraṃ nṛṇām ‖ 1 ‖

śuchau deśe samāsīno yathāvatkalpitāsanaḥ |
jitendriyo jitaprāṇaśchintayechChivamavyayam ‖ 2 ‖

hṛtpuṇḍarīkāntarasanniviśhṭaṃ svatejasā vyāptanabhoavakāśam |
atīndriyaṃ sūkśhmamanantamādyaṃ dhyāyet parānandamayaṃ maheśam ‖

dhyānāvadhūtākhilakarmabandha- śchiraṃ chidānanda nimagnachetāḥ |
śhaḍakśharanyāsa samāhitātmā śaivena kuryātkavachena rakśhām ‖

māṃ pātu devoakhiladevatātmā saṃsārakūpe patitaṃ gabhīre |
tannāma divyaṃ paramantramūlaṃ dhunotu me sarvamaghaṃ hṛdistham ‖

sarvatra māṃ rakśhatu viśvamūrti- rjyotirmayānandaghanaśchidātmā |
aṇoraṇiyānuruśaktirekaḥ sa īśvaraḥ pātu bhayādaśeśhāt ‖

yo bhūsvarūpeṇa bibharti viśvaṃ pāyātsa bhūmergiriśoaśhṭamūrtiḥ |
yoapāṃ svarūpeṇa nṛṇāṃ karoti sañjīvanaṃ soavatu māṃ jalebhyaḥ ‖

kalpāvasāne bhuvanāni dagdhvā sarvāṇi yo nṛtyati bhūrilīlaḥ |
sa kālarudroavatu māṃ davāgneḥ vātyādibhīterakhilāchcha tāpāt ‖

pradīptavidyutkanakāvabhāso vidyāvarābhīti kuṭhārapāṇiḥ |
chaturmukhastatpuruśhastrinetraḥ prāchyāṃ sthito rakśhatu māmajasram ‖

kuṭhārakheṭāṅkuśa śūlaḍhakkā- kapālapāśākśha guṇāndadhānaḥ |
chaturmukho nīlaruchistrinetraḥ pāyādaghoro diśi dakśhiṇasyām ‖

kundenduśaṅkhasphaṭikāvabhāso vedākśhamālā varadābhayāṅkaḥ |
tryakśhaśchaturvaktra uruprabhāvaḥ sadyoadhijātoavatu māṃ pratīchyām ‖

varākśhamālābhayaṭaṅkahastaḥ sarojakiñjalkasamānavarṇaḥ |
trilochanaśchāruchaturmukho māṃ pāyādudīchyāṃ diśi vāmadevaḥ ‖

vedābhayeśhṭāṅkuśaṭaṅkapāśa- kapālaḍhakkākśharaśūlapāṇiḥ |
sitadyutiḥ pañchamukhoavatānmāṃ īśāna ūrdhvaṃ paramaprakāśaḥ ‖

mūrdhānamavyānmama chandramauliḥ bhālaṃ mamāvyādatha bhālanetraḥ |
netre mamāvyādbhaganetrahārī nāsāṃ sadā rakśhatu viśvanāthaḥ ‖

pāyāchChrutī me śrutigītakīrtiḥ kapolamavyātsatataṃ kapālī |
vaktraṃ sadā rakśhatu pañchavaktro jihvāṃ sadā rakśhatu vedajihvaḥ ‖

kaṇṭhaṃ girīśoavatu nīlakaṇṭhaḥ pāṇidvayaṃ pātu pinākapāṇiḥ |
dormūlamavyānmama dharmabāhuḥ vakśhaḥsthalaṃ dakśhamakhāntakoavyāt ‖

mamodaraṃ pātu girīndradhanvā madhyaṃ mamāvyānmadanāntakārī |
herambatāto mama pātu nābhiṃ pāyātkaṭiṃ dhūrjaṭirīśvaro me ‖

ūrudvayaṃ pātu kuberamitro jānudvayaṃ me jagadīśvaroavyāt |
jaṅghāyugaṃ puṅgavaketuravyāt pādau mamāvyātsuravandyapādaḥ ‖

maheśvaraḥ pātu dinādiyāme māṃ madhyayāmeavatu vāmadevaḥ |
trilochanaḥ pātu tṛtīyayāme vṛśhadhvajaḥ pātu dināntyayāme ‖

pāyānniśādau śaśiśekharo māṃ gaṅgādharo rakśhatu māṃ niśīthe |
gaurīpatiḥ pātu niśāvasāne mṛtyuñjayo rakśhatu sarvakālam ‖

antaḥsthitaṃ rakśhatu śaṅkaro māṃ sthāṇuḥ sadā pātu bahiḥsthitaṃ mām |
tadantare pātu patiḥ paśūnāṃ sadāśivo rakśhatu māṃ samantāt ‖

tiśhṭhantamavyād bhuvanaikanāthaḥ pāyādvrajantaṃ pramathādhināthaḥ |
vedāntavedyoavatu māṃ niśhaṇṇaṃ māmavyayaḥ pātu śivaḥ śayānam ‖

mārgeśhu māṃ rakśhatu nīlakaṇṭhaḥ śailādidurgeśhu puratrayāriḥ |
araṇyavāsādi mahāpravāse pāyānmṛgavyādha udāraśaktiḥ ‖

kalpāntakālograpaṭuprakopa- sphuṭāṭṭahāsochchalitāṇḍakośaḥ |
ghorārisenārṇava durnivāra- mahābhayādrakśhatu vīrabhadraḥ ‖

pattyaśvamātaṅgarathāvarūthinī- sahasralakśhāyuta koṭibhīśhaṇam |
akśhauhiṇīnāṃ śatamātatāyināṃ Chindyānmṛḍo ghorakuṭhāra dhārayā ‖

nihantu dasyūnpralayānalārchiḥ jvalattriśūlaṃ tripurāntakasya | śārdūlasiṃharkśhavṛkādihiṃsrān santrāsayatvīśadhanuḥ pinākaḥ ‖

duḥ svapna duḥ śakuna durgati daurmanasya- durbhikśha durvyasana duḥsaha duryaśāṃsi | utpātatāpaviśhabhītimasadgrahārtiṃ vyādhīṃścha nāśayatu me jagatāmadhīśaḥ ‖

oṃ namo bhagavate sadāśivāya

sakalatatvātmakāya sarvamantrasvarūpāya sarvayantrādhiśhṭhitāya sarvatantrasvarūpāya sarvatatvavidūrāya brahmarudrāvatāriṇe nīlakaṇṭhāya pārvatīmanoharapriyāya somasūryāgnilochanāya bhasmoddhūlitavigrahāya mahāmaṇi mukuṭadhāraṇāya māṇikyabhūśhaṇāya sṛśhṭisthitipralayakāla- raudrāvatārāya dakśhādhvaradhvaṃsakāya mahākālabhedanāya mūladhāraikanilayāya tatvātītāya gaṅgādharāya sarvadevādidevāya śhaḍāśrayāya vedāntasārāya trivargasādhanāya anantakoṭibrahmāṇḍanāyakāya ananta vāsuki takśhaka- karkoṭaka śaṅkha kulika- padma mahāpadmeti- aśhṭamahānāgakulabhūśhaṇāya praṇavasvarūpāya chidākāśāya ākāśa dik svarūpāya grahanakśhatramāline sakalāya kalaṅkarahitāya sakalalokaikakartre sakalalokaikabhartre sakalalokaikasaṃhartre sakalalokaikagurave sakalalokaikasākśhiṇe sakalanigamaguhyāya sakalavedāntapāragāya sakalalokaikavarapradāya sakalalokaikaśaṅkarāya sakaladuritārtibhañjanāya sakalajagadabhayaṅkarāya śaśāṅkaśekharāya śāśvatanijāvāsāya nirākārāya nirābhāsāya nirāmayāya nirmalāya nirmadāya niśchintāya nirahaṅkārāya niraṅkuśāya niśhkalaṅkāya nirguṇāya niśhkāmāya nirūpaplavāya nirupadravāya niravadyāya nirantarāya niśhkāraṇāya nirātaṅkāya niśhprapañchāya nissaṅgāya nirdvandvāya nirādhārāya nīrāgāya niśhkrodhāya nirlopāya niśhpāpāya nirbhayāya nirvikalpāya nirbhedāya niśhkriyāya nistulāya niḥsaṃśayāya nirañjanāya nirupamavibhavāya nityaśuddhabuddhamuktaparipūrṇa- sachchidānandādvayāya paramaśāntasvarūpāya paramaśāntaprakāśāya tejorūpāya tejomayāya tejoadhipataye jaya jaya rudra mahārudra mahāraudra bhadrāvatāra mahābhairava kālabhairava kalpāntabhairava kapālamālādhara khaṭvāṅga charmakhaḍgadhara pāśāṅkuśa- ḍamarūśūla chāpabāṇagadāśaktibhindipāla- tomara musala mudgara pāśa parigha- bhuśuṇḍī śataghnī chakrādyāyudhabhīśhaṇākāra- sahasramukhadaṃśhṭrākarālavadana vikaṭāṭṭahāsa visphārita brahmāṇḍamaṇḍala nāgendrakuṇḍala nāgendrahāra nāgendravalaya nāgendracharmadhara nāgendraniketana mṛtyuñjaya tryambaka tripurāntaka viśvarūpa virūpākśha viśveśvara vṛśhabhavāhana viśhavibhūśhaṇa viśvatomukha sarvatomukha māṃ rakśha rakśha jvalajvala prajvala prajvala mahāmṛtyubhayaṃ śamaya śamaya apamṛtyubhayaṃ nāśaya nāśaya rogabhayaṃ utsādayotsādaya viśhasarpabhayaṃ śamaya śamaya chorān māraya māraya mama śatrūn uchchāṭayochchāṭaya triśūlena vidāraya vidāraya kuṭhāreṇa bhindhi bhindhi khaḍgena Chinddi Chinddi khaṭvāṅgena vipodhaya vipodhaya musalena niśhpeśhaya niśhpeśhaya bāṇaiḥ santāḍaya santāḍaya yakśha rakśhāṃsi bhīśhaya bhīśhaya aśeśha bhūtān vidrāvaya vidrāvaya kūśhmāṇḍabhūtavetālamārīgaṇa- brahmarākśhasagaṇān santrāsaya santrāsaya mama abhayaṃ kuru kuru mama pāpaṃ śodhaya śodhaya vitrastaṃ māṃ āśvāsaya āśvāsaya narakamahābhayān māṃ uddhara uddhara amṛtakaṭākśhavīkśhaṇena māṃ- ālokaya ālokaya sañjīvaya sañjīvaya kśhuttṛśhṇārtaṃ māṃ āpyāyaya āpyāyaya duḥkhāturaṃ māṃ ānandaya ānandaya śivakavachena māṃ āchChādaya āchChādaya

hara hara mṛtyuñjaya tryambaka sadāśiva paramaśiva namaste namaste namaḥ ‖

pūrvavat - hṛdayādi nyāsaḥ |

pañchapūjā ‖

bhūrbhuvassuvaromiti digvimokaḥ ‖

phalaśrutiḥ%
ṛśhabha uvācha ityetatparamaṃ śaivaṃ kavachaṃ vyāhṛtaṃ mayā |
sarva bādhā praśamanaṃ rahasyaṃ sarva dehinām ‖

yaḥ sadā dhārayenmartyaḥ śaivaṃ kavachamuttamam |
na tasya jāyate kāpi bhayaṃ śambhoranugrahāt ‖

kśhīṇāyuḥ prāptamṛtyurvā mahārogahatoapi vā |
sadyaḥ sukhamavāpnoti dīrghamāyuścha vindati ‖

sarvadāridrayaśamanaṃ saumāṅgalyavivardhanam |
yo dhatte kavachaṃ śaivaṃ sa devairapi pūjyate ‖

mahāpātakasaṅghātairmuchyate chopapātakaiḥ |
dehānte muktimāpnoti śivavarmānubhāvataḥ ‖

tvamapi śraddayā vatsa śaivaṃ kavachamuttamam |
dhārayasva mayā dattaṃ sadyaḥ śreyo hyavāpsyasi ‖

śrīsūta uvācha

ityuktvā ṛśhabho yogī tasmai pārthiva sūnave |
dadau śaṅkhaṃ mahārāvaṃ khaḍgaṃ cha ariniśhūdanam ‖

punaścha bhasma saṃmantrya tadaṅgaṃ paritoaspṛśat |
gajānāṃ śhaṭsahasrasya triguṇasya balaṃ dadau ‖

bhasmaprabhāvāt samprāptabalaiśvarya dhṛti smṛtiḥ |
sa rājaputraḥ śuśubhe śaradarka iva śriyā ‖

tamāha prāñjaliṃ bhūyaḥ sa yogī nṛpanandanam |
eśha khaḍgo mayā dattastapomantrānubhāvataḥ ‖

śitadhāramimaṃ khaḍgaṃ yasmai darśayase sphuṭam |
sa sadyo mriyate śatruḥ sākśhānmṛtyurapi svayam ‖

asya śaṅkhasya nirhrādaṃ ye śṛṇvanti tavāhitāḥ |
te mūrchChitāḥ patiśhyanti nyastaśastrā vichetanāḥ ‖

khaḍgaśaṅkhāvimau divyau parasainyavināśakau |
ātmasainyasvapakśhāṇāṃ śauryatejovivardhanau ‖

etayoścha prabhāvena śaivena kavachena cha |
dviśhaṭsahasra nāgānāṃ balena mahatāpi cha ‖

bhasmadhāraṇa sāmarthyāchChatrusainyaṃ vijeśhyase |
prāpya siṃhāsanaṃ pitryaṃ goptā'si pṛthivīmimām ‖

iti bhadrāyuśhaṃ samyaganuśāsya samātṛkam |
tābhyāṃ sampūjitaḥ soatha yogī svairagatiryayau ‖

iti śrīskāndamahāpurāṇe brahmottarakhaṇḍe śivakavacha prabhāva varṇanaṃ nāma dvādaśoadhyāyaḥ sampūrṇaḥ ‖ ‖

speak to our expert !

Speak to our Experts and get instant assistance regarding any query you may have.