Composed by the legendary Adi Shankaracharya, Guru Ashtakam is a devotional song which beautifully exemplifies the necessity of a Guru, beseeching the spiritual seeker to bow down to the Lotus Feet of the Guru.
शरीरं सुरुपं तथा वा कलत्रं
यशश्चारू चित्रं धनं मेरुतुल्यम् ।
मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ।।१।।
कलत्रं धनं पुत्रपौत्रादि सर्वं
गृहं बान्धवाः सर्वमेतद्धि जातम् ।
मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ।।२।।
षडंगादिवेदो मुखे शास्त्रविद्या
कवित्वादि गद्यं सुपद्यं करोति ।
मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ।।३।।
विदेशेषु मान्यः स्वदेशेषु धन्यः
सदाचारवृत्तेषु मत्तो न चान्यः ।
मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ।।४।।
क्षमामण्डले भूपभूपालवृन्दैः
सदा सेवितं यस्य पादारविन्दम् ।
मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ।।५।।
यशो मे गतं दिक्षु दानप्रतापात्
जगद्वस्तु सर्वं करे सत्प्रसादात् ।
मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ।।६।।
न भोगे न योगे न वा वाजिराजौ
न कान्तासुखे नैव वित्तेषु चित्तम् ।
मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ।।७।।
अरण्ये न वा स्वस्य गेहे न कार्ये
न देहे मनो वर्तते मे त्वनर्घ्ये ।
मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ।।८।।
अनर्घ्याणि रत्नादि मुक्तानि सम्यक्
समालिंगिता कामिनी यामिनीषु ।
मनश्चेन्न लग्नं गुरोरंघ्रिपद्मे
ततः किं ततः किं ततः किं ततः किम् ।।९।।
गुरोरष्टकं यः पठेत्पुण्यदेही
यतिर्भूपतिर्ब्रह्मचारी च गेही ।
लभेत् वांछितार्थ पदं ब्रह्मसंज्ञं
गुरोरुक्तवाक्ये मनो यस्य लग्नम् ।।१०।।
śarīraṃ surupaṃ tathā vā kalatraṃ
yaśaścārū citraṃ dhanaṃ merutulyam ।
manaścenna lagnaṃ guroraṃghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ।।1।।
Anche se hai un bel corpo, una bella moglie,
Grande fama e montagne di denaro,
Se la tua mente non si inchina ai piedi del Guru,
A cosa serve? A cosa serve? E a cosa serve?
kalatraṃ dhanaṃ putrapautrādi sarvaṃ
gṛhaṃ bāndhavāḥ sarvametaddhi jātam ।
manaścenna lagnaṃ guroraṃghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ।।2।।
Anche se hai moglie, figli, nipoti, ricchezza.
Casa, parenti e sei nato in una grande famiglia,
Se la tua mente non si inchina ai piedi del Guru,
A cosa serve? A cosa serve? E a cosa serve?
ṣaḍaṃgādivedo mukhe śāstravidyā
kavitvādi gadyaṃ supadyaṃ karoti ।
manaścenna lagnaṃ guroraṃghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ।।3।।
Anche se sei un esperto dei sei Anga e dei quattro Veda
E un esperto nello scrivere belle prose e poesie,
Se la tua mente non si inchina ai piedi del Guru,
A cosa serve? A cosa serve? E a cosa serve?
videśeṣu mānyaḥ svadeśeṣu dhanyaḥ
sadācāravṛtteṣu matto na cānyaḥ ।
manaścenna lagnaṃ guroraṃghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ।।4।।
Anche se sei considerato grande all'estero, ricco al tuo paese
E notevolmente considerato nella virtù e nella vita,
Se la tua mente non si inchina ai piedi del Guru,
A cosa serve? A cosa serve? E a cosa serve?
kṣamāmaṇḍale bhūpabhūpālavṛndaiḥ
sadā sevitaṃ yasya pādāravindam ।
manaścenna lagnaṃ guroraṃghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ।।5।।
Anche se sei il re di una grande regione
E sei riverito da re e grandi re,
Se la tua mente non si inchina ai piedi del Guru,
A cosa serve? A cosa serve? E a cosa serve?
yaśo me gataṃ dikṣu dānapratāpāt
jagadvastu sarvaṃ kare satprasādāt ।
manaścenna lagnaṃ guroraṃghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ।।6।।
Anche se la tua fama si è diffusa dappertutto,
E il mondo intero è con te a causa della tua carità e fama,
Se la tua mente non si inchina ai piedi del Guru,
A cosa serve? A cosa serve? E a cosa serve?
na bhoge na yoge na vā vājirājau
na kāntāsukhe naiva vitteṣu cittam ।
manaścenna lagnaṃ guroraṃghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ।।7।।
Anche se la tua mente non è concentrata nella passione, nello Yoga, nel sacrificio del fuoco,
O nel piacere della moglie o negli affari,
Se la tua mente non si inchina ai piedi del Guru,
A cosa serve? A cosa serve? E a cosa serve?
araṇye na vā svasya gehe na kārye
na dehe mano vartate me tvanarghye ।
manaścenna lagnaṃ guroraṃghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ।।8।।
Anche se la tua mente sta lontano nella foresta,
O in casa, o nei doveri o in grandi pensieri
Se la tua mente non si inchina ai piedi del Guru,
A cosa serve? A cosa serve? E a cosa serve?
anarghyāṇi ratnādi muktāni samyak
samāliṃgitā kāminī yāminīṣu ।
manaścenna lagnaṃ guroraṃghripadme
tataḥ kiṃ tataḥ kiṃ tataḥ kiṃ tataḥ kim ।।9।।
Anche se hai un’inestimabile collezione di gioielli,
Anche se hai una moglie passionale,
Se la tua mente non si inchina ai piedi del Guru,
A cosa serve? A cosa serve? E a cosa serve?
guroraṣṭakaṃ yaḥ paṭhetpuṇyadehī
yatirbhūpatirbrahmacārī ca gehī ।
labhet vāṃchitārtha padaṃ brahmasaṃjñaṃ
guroruktavākye mano yasya lagnam ।।10।।
Speak to our Experts and get instant assistance regarding any query you may have.
To check your daily horoscope, click the link below.
Speak to our Experts and get instant assistance regarding any query you may have. Whats app us at 9501045441
Head Office - Rudra Astrology Centre
Address - Shop No. 28, GF, TDI Business Centre, TDI CITY 1, Sector 117, Sahibzada Ajit Singh Nagar, Punjab 140301
Phone No. - 9501045441, 9501570909
E-mail - sumedh666@gmail.com
© Copyright 2025 by Rudraastro. All right Reserved.
Developed By Ankit Bhardwaj.